________________
( १२८ ) ' अनयोः निति णिति कृति औ च परे वृद्धिर्न भवति । अननि, अननिष्ट अजनिषाताम् अजनिषत। दीपैचि दीप्तौ । दीप्यते । दीप्येत । दीप्यताम् । अदीप्यत । दिदीपे दिदीपाते दिदीपिरे । दीपिषीष्ट । दीपिता । दीपिष्यते । अदीपिष्यत । अदीपि, अदीपिष्ट अदीपिघाताम् अदीपिषत । तपिंच ऐश्वर्ये वा । तप्यते । अतप्यत । तेपे तेपाते तेपिरे । तप्सीष्ट । तप्ता । तप्स्यते । अतप्स्यत । अतप्त अतप्साताम् अतप्सत । पूरैचि आप्यायने । पूर्यते । पूर्येत । पूर्यताम् । अपूर्यत । पुपूरे । पूरिषीष्ट । पूरिता । पूरिष्यते । अपूरिष्यत । अपूरि, अपूरिष्ट अपूरिषाताम् अपूरिषत । घूरैङ् जूरैचि जरायाम् । घूर्यते । अघूर्यत । जुरे । घरिषीष्ट । धूरिता । धूरिष्यते । अघरिष्यत । अघूरिष्ट । जूर्यते । अर्यत । जुजूरे । जूरिता । रिषीष्ट । जूरिष्यते । अरिष्यत । अरिष्ट । धूरैङ् गूरैचि गतौ । तूरैचि त्वरायाम् तूर्यते । तूर्येत । तूर्यताम् । अतूर्यत । तुतूरे । तूरिषीष्ट । तूरिता । तूरिष्यते । अतूरिष्यत । अतूरिष्ट । घूरादयो हिंसायां च । चूरैचि दाहे । क्लिशिच उपतापे । क्लिश्यते । चिक्लिशे । क्लेशिषीष्ट । क्लेशिता। क्लेशिष्यते । अक्लेशिष्यत । अक्लेशिष्ट । लिशिंच् अल्पत्वे । लिश्यते । अलिश्यत । लिलिशे । लिक्षीष्ट । लेष्टा । लेक्ष्यते । अलेक्ष्यत । अलिक्षत अलिक्षाताम् अलिक्षन्त । काशिच दीप्तौ । काश्यते । अकाश्यत। चकाशे । काशिषीष्ट । काशिता । काशिष्यते ।