________________
(१२७) पद्यते: कर्तर्यद्यतन्यास्ते परे निच भवति, निमित्ततस्य च लुक् । अपादि अपत्साताम् अपत्सत । अपत्थाः अपत्सायाम् अपद्ध्वम् । अपत्सि अपत्स्वहि अपत्स्महि । विदिच् सत्तायाम् । विद्यते । अविद्यत । विविदे । क्सिीष्ट । वेत्ता । वेत्स्यते । अवेत्स्यत । अवित्त अकित्साताम् अक्त्सित। खिदिच दैन्ये। खिद्यते। चिखिदे। वित्सीष्ट । खेत्ता। खेत्स्यते । अखित्त । युधिंच सम्प्रहारे। युध्यते । युयुधे । युत्सीष्ट । योद्धा । योत्स्यते । अयोत्स्यत । अयुद्ध अयुत्साताम् अयुत्सत । अनो रुधिंच कामे । प्रायेणायमनुपूर्वः । अनुरुध्यते । अनुरुरुधे । अनुरुत्सीष्ट । अनुरोद्धा । ' अन्वरोत्स्यत । अन्वरुद्ध अन्वरुत्साताम् अन्वरुत्सक । बुर्षि मानिच ज्ञाने । बुध्यते । अबुध्यत । बुबुधे । भुत्सीष्ट । बोधासे। भोत्स्यते । अभोत्स्यत । मिचि अबोधि । पक्षे अबुद्ध अभुत्साताम् अभुत्सत । मन्यते । अमन्यत । मेने मेनाते मेनिरे । मंसीष्ट । मन्ता। मस्यते । अमंस्यत । अमंस्त अमंसाताम् अमंसत । अनिच् प्राणने । जनैचि प्रादुर्भावे । ..
जा ज्ञाजनोऽत्यादौ । ४ । २ । १०४ । ज्ञाजनोः शिति जा भवति न त्वनन्तरे तिवादौ । जायते । जाखेत । नायताम् । अजायत । जज्ञे जज्ञाते जज्ञिरे । जनिषीष्ट । जनिता । ननिष्यते । अजनिष्यत 'दीपजन-' इति लिचि पक्षे ..
न.जनवधः । ४।३।५४।।