SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ( १२६) पत। मीञ्च् हिंसायाम् । मीयते । मीयेत। मीयताम् । अमीयत । मिम्ये । मेषीष्ट । मेतासे । मेष्यते । अमेष्यत । अमेष्ट । लींच श्लेषणे । लीयते । लीयेत। लीयताम् । अलीयत । लिल्ये । लीलिनोर्वा । ४।२।९। अनयोर्यपि खल्अच्अल्वनितेऽक्डिति च विषये आद् वा भवति। लेषीष्ट, लासीष्ट। लेता, लाता।लास्यते, लेष्यते । अलास्थत, अलेष्यत । अलास्त अलासाताम् अलासत। अलेष्ट अलेषत । डीच् गतौ डीयते । डिड्ये । डयिषीष्ट । डयितासे । डयिष्यते । अडयिष्यत । अजयिष्ट । श्रींच् करणे । व्रीयते । विद्रिये । वेषीष्ट । त्रेतासे । वेष्यते । अवेष्यत । अत्रेष्ट । इति सूयत्यादिः । पीच पाने । पीयते । पिप्ये । पेषीष्ट । पेता । पेष्यते । अपप्यत । अपेष्ट । ईच् गतौ । ईयते । ऐयत । अयाञ्चके । अयाम्बभूव । अयामास । एषीष्ट । एता । एष्यते । ऐष्यत । ऐष्ट । प्रींच् प्रीतौ । प्रीयते । पिप्रिये । प्रेषीष्ट । प्रेता। प्रेष्यते । अप्रेष्ट। युजिंच समाधौ । युज्यते । युज्येत । युज्यताम् । अयुज्यत । युयुजे । युक्षीष्ट । योक्ता। योक्ष्यते । अयोक्ष्यत । अयुक्त । सृजिच् विसर्गे । सृज्यते। ससृजे। स्रष्टा । स्रक्ष्यते । वृतूचि वरणे । पदिंच गतौ । पद्यते । पद्येत । पद्यताम् । अपद्यत । पेदे पेदाते पेदिरे । पल्सीष्ट । पत्ता । पत्स्यते । अपत्स्यत । बिच ते पदस्खलुक् च । ३ । ४ । ६६ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy