________________
(१२४)
स्थाने । भ्रासम्लासभ्रम-'इति भ्राम्यति, भ्रमति । भ्राम्येत् , भ्रमेत् । भ्राम्यतु, भ्रमतु । अभ्राम्यत् , अभ्रमत् । बभ्राम बभ्रमतुः, भ्रमतुः बभ्रमुः, भ्रमुः। बभ्रमिथ, भ्रमिथ । भ्रम्यात्। भ्रमिता। भ्रमिष्यति । अभ्रमिष्यत्। अभ्रमत । क्षमौच सहने । क्षाम्यति । क्षाम्येत् । क्षाम्यतु । अक्षाम्यत । चक्षाम चक्षमतुः चक्षमुः । क्षमिता, क्षन्ता । क्षमिष्यति, संस्यति । अक्षमिष्यत् , अक्षस्यत् । . अक्षमत् । मदेच् हर्षे । माद्यति । मायेत् । माद्यतु । अमावन् । ममाद मेदतुः मेदुः । मेदिथ । मद्यात् । मदिता । मदिष्यति । अमदिष्यत् । अमदत् । क्लमूच् ग्लानौ । ‘ष्ठिवूक्लम्वाचम:' क्लाम्यति । क्लाम्येत । क्लाम्यतु । अक्लाम्यत् । क्लामति क्लामेत् । क्लामतु । अक्लामत् । चक्लाम । क्लम्यात् । क्लमिता । क्लमिष्यति । अक्लमिष्यत् । अक्लमत् । मुहौच वैचित्ये । मुह्यति । मुह्येत् । मुह्यतु । अमुह्यत् । मुमोह । मुह्यात् । मोहिता, इडभावे — मुहद्रुहष्णुहष्णिहो वा ' मोग्धा पक्षे ढत्वे मोढा । मोहिष्यति, मोक्ष्यति । अमोहिव्यत्, अमोक्ष्यत् । अमुहत् । दुहौच निघांसायाम् । द्रुह्यति । द्रुह्येत् । द्रुह्यतु । अद्रुह्यत् । दुद्रोह । द्रुह्यात् । द्रोहिता, द्रोग्धा, द्रोढा । द्रोहिष्यति, प्रोक्ष्यति । अद्रोहिष्यत् , अधोक्ष्यत् । अद्रुहत् । ष्णुहौच उद्गिरणे । स्नुह्यति । स्नुह्येत् । स्नुह्यतु । अस्नुह्यत् । सुष्णोह । स्नुह्यात् । स्नोहिता, स्नोग्धा, स्नोढा । स्नोहिष्यति, स्नोक्ष्यति । अस्नोहिष्यत् , अस्नोक्ष्यत् । - अस्नुहन् । ष्णिहौच प्रीतौ । स्निह्यति । निह्येत् । स्निह्यतु ।