________________
( १२३)
विवेस + अविसत् । कुसच् श्लेषे । कुस्यति कुस्येत् । अकुस्यत्। . चुकोस । अकुसत् । असूच क्षेपणे । अस्यति । अस्येत्। अस्यतु । आस्थत् । आस आसतुः आसुः । अस्यात् । असितर। असिष्यति । आसिष्यत् । आस्थत् आस्थताम् आस्थन् । यसूच् प्रयत्ने । ' भ्रास लास-' इत्यादिना वा श्यः। यस्यति। यस्येत् । यस्यतु । अयस्यत् । यसति । यसेत् । यसतु । अयसत् । ययास येसतुः येसुः । येसिथ । यस्यात् । यसिता । यसिष्यति । अयसिष्यत् । अयसत् । जसूच् मोक्षणे । तसू दसूच् उपक्षये । वसूच् स्तम्भे । वुसच् उत्सर्गेः । मुसच् खण्डने । मुस्यति । सुमोस । अमुसत् । मनैच् परिणामे । शमू दमूच् उपशमे। . .... .....
शमसप्तकस्य श्ये । ४ । २ । १११ । शमादीनां सप्तानां श्ये परे दीर्घो भवति । शाम्यति। शाम्येत्। शाम्यतु। अशाम्यत् । शशाम शेमतुः शेमुः। शेमिथ । शम्यात् । - शमिता। शमिष्यति । अशमिष्यत् । अशमत् । दाम्यति । दाम्येत् । दाम्यतु । अदाम्यत् । ददाम देमतुः देमुः । दम्यात् । दमिता । दमिष्यति । अदमिष्यत् । अदमत् । तमूच् काङ्क्षायाम् । ताम्यति । तताम तेमतुः तेमुः । तेमिथ । तम्यात् । - तमिता । तमिष्यति । अतमिष्यत् । अतमत् । श्रमूच खेदनपसोः।
श्राम्यति । श्राम्येत् । श्राम्यतु । अश्राम्यत् । शश्राम । श्रम्यात् । 'अमिता । श्रमिष्यति । अमिष्यत् । अश्रमत् । भ्रमूच अनव