SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ( १२२ ) भ्रंशिष्यति ।। अभ्रशत् । वृशच् वरणे । वृश्यति । अवृश्यत् । अवृशत् । कृशच् तनुत्वे । कृश्यति । चकर्श । अकृशत् । शुषंच् शोषण । शुष्यति । शुशोष । शुष्यात् । शोष्टा । शोक्ष्यति । अशोक्ष्यत् । अशुषत् । दुषंच् वैकृत्ये । दुष्यति । अदुष्यत । दुदोष । दुष्यात् । दोष्टा । दोक्ष्यति । अदोक्ष्यत् । अदुषत् । श्लिषंच् आलिङ्गने । लिष्यति । अश्लिष्यत । शिश्लेष । श्लिष्यात् । श्लेष्टा । क्ष्यति । अश्लेक्ष्यत् । श्लिषः । ३ । ४ । ५६ । षोsन्यां स भवति । आक्षित कान्तां ^ अनि शिवदत्तः । आश्लिक्षताम् आक्षिन् । नासत्वा श्लेषे | ३ | ४ । ५७ । अप्राण्याश्लेषार्थात् श्लिषः सग् न भवति । उपाश्लिषत् जतु काष्ठं च । उपाश्लिषताम् उपाश्लिषन् । प्लुषूच् दाहे । प्लुष्यति । पुप्लोष । अप्लुषत्। ञितृवच् पिपासायाम् । तृष्यति । तृव्येत् । नृष्यतु । अतृत्र्यत् । ततर्ष । अतृषत् । तुषं हृपच् तुष्टौ । तुष्यति । अतुष्यत् । तुतोष । अतुषत् । हृष्यति । हृष्येत् । हृष्यतु । अहृष्यत् । जहर्ष । हृप्यात् । हर्षिता । हर्षिष्यति । अहर्षिष्यत । 1 अहृषत् । रुषंच् रोषे । रुष्यति । रुरोष । रुध्यात् । रोष्टा, रोषिता । 1 रोक्ष्यति । अरोक्ष्यत् । अरुषत् । विरुच् प्रेरणे । विस्यति ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy