SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ (१२१) . ष्यति । अकोपिष्यत् । अकुपत् । गुपच व्याकुलत्वे । गुप्यति । जुगोप। गोपिता । अगुपत् । युप रुप लुपच विमोहने । डिपच क्षेपे । डिप्यति । डिडेप । डेपिता । अडिपत् । ष्ट्रपच् समुच्छाये। लुभच् गायें । लुभ्यति । लुभ्येत् । लुभ्यतु । अलुभ्यत् । लुलोभ । अलुभत् । क्षुभच संचलने । णभ तुभच् हिंसायाम् । नभ्यति । ननाभ नेभतुः नेभुः । नेभिथ । नभ्यात् । नभिता। नभिष्यति । अनभिष्यत् । अनभत् । नशौच अदर्शने । नश्यति । नश्येत् । नश्यतु । अनश्यत् । ननाश नेशतुः नेशुः। नेशिथ । नश्यात् । - नशो धुटि । ४।४।१०९। नशेः स्वरात् परो धुडादौ प्रत्यये परे नोऽन्तो भवति ।नेंट, नशिता । नक्ष्यति, नशिष्यति । अनझ्यत् , अनशिष्यत् । नशेर्नेश् काऽङि । ४ । ३ । १०२।। नशेरङि परे नेश् वा भवति । अनेशत् , अनशत् । उए। सर्गात्तु नशः शः । २ । ३ । ७८ । अदुरुपसर्गान्तःस्थाद्रादेः परस्य शन्तस्य नशो नो णो भवति। कुशच् श्लेषणे । कुश्यति । अकुश्यत् । चुकोश । अकुशत् । . भृशू भ्रंशूच् अधःपतने । भृश्यति । अभृश्यत् । बमर्श । भर्शिता । : अभृशत् । भ्रश्यति । अभ्रश्यत् । बभ्रंश । भ्रश्यात् । भ्रंशिता।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy