SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ (१२०) , ऋध्यति। ऋध्येत् । ऋध्यतु । आय॑त् । आनर्ध । ऋध्यात् । • अर्धिता । अधिष्यति। आर्धिष्यत् ।आर्धत्। गृधूच अभिवासायाम्। " गृध्यति। गृध्येत्। गृध्यतु । अगृध्यत् । नगर्ध । गृध्यात् । गर्धिता । गधिष्यति । अगर्धिष्यत् । अगृधत् । रधौच हिंसासराद्धयोः । .. रध्यति । रध्येत् । रध्यतु । अरध्यत् । रघ इटि तु परोक्षायामेव । ४ । ४ । १०१। , रधः स्वरात् परः स्वरादौ प्रत्यये परे नोऽन्तो भवति, इटि तु परोक्षायामेव । ररन्ध ररन्धतुः ररन्धुः । ररन्धिथ ररन्धिव ररन्धिम । रध्यात् 'धूगौदितः' रधिता, रद्धा । रधिष्यति, रत्स्यति । अरधिष्यत् । अरत्स्यत् । अरधत् अरधताम् अरधन् । तृपौच प्रीतौ । तृप्यति । तृप्येत् । तृप्यतु । अतृप्यत् । ततर्प ततृपतुः ततृपुः । तृप्यात् । ‘स्पृशादिसृपो वा त्रप्ता, ता, तर्पिता । त्रप्स्यति, तय॑ति, तर्पिष्यति । अत्रप्स्यत् , अतर्पिष्यत् , अत य॑त् । ' स्पृशमृशकृषतृपडपो वा ' इति वा सिचि अतासीत्, अत्राप्सीत् , औदित्त्वाद् वेटि अतीत् , पुषादित्वाङि अतृपत् । दृपौच हर्षसमोहनयोः । दृप्यति । दृप्येत् । दृप्यतु । अदृप्यत् । ददर्प ददृपतुः ददृपुः । दृप्यात् । दर्ता, दर्पिता, द्रप्ता । दर्पिष्यति, दय॑ति, द्रप्स्यति। अदर्पिष्यत् , अदय॑तू , अद्रप्स्यत् । अद्राप्सीत् , अदासीत् , अदपीत् , अदृपत् । कुपच् क्रोधे। कुप्यति । कुप्येत् । कुप्यतु। अकुप्यत् । चुकोप।कुप्यात्। कोपिता । कोपि
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy