SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ (११९ ) औविष्यत् । * उचच् समवाये । उच्यति । उच्येत् । उच्यतु । औच्यत् । उचोच । उच्यात् । ओचिता । ओचिष्यति । औचत् औचताम् औचन् । लुटच् विलोटने । व्यति । लुट्येत् । लुव्यतु । अलुव्यंत् । लुलोट । लुट्यात् । लोटिता । लोटिष्यति । अलोटिष्यत् । अलुटत् अलुटताम् अलुटन् । ष्विदांच् गात्रप्रक्षरणे । स्विद्यति । स्विद्येत् । स्विद्यतु । अस्विद्यत् । सिष्वेद । स्विद्यात् । स्वेत्ता । स्वेत्स्यति । अस्वेत्स्यत् । अस्विदत् स्विदताम् अस्विन् । क्लिदौच आर्द्रभाव । क्लियति । . चिक्केद । क्लेदिता । अक्लिदत् । ञिमिदा स्नेहने । मिदः श्ये । ४ । ३ । ५ । मिदेरुपान्त्यस्य ये परे गुणो भवति । मेद्यति । मेद्येत् । मेद्यतु | अमेद्यत् । मिमेद । मिद्यात् । मेदिता । मेदिष्यति । अमेदिष्यत् । अमिदत् अमिदताम् । ञिक्ष्विदाच् मोचने च । क्ष्विद्यति । अक्ष्विद्यत् । चिक्ष्वेद । क्ष्विद्यात् । क्ष्वेदिता । अक्ष्वेदिष्यत् । अक्ष्विदत् । क्षुधं बुभुक्षायाम् । क्षुध्यति । क्षुध्येत् । क्षुध्यतु । अक्षुध्यत् । चुक्षोध | क्षुध्यात् । क्षोद्धा । क्षोत्स्यति । अक्षोत्स्यत् । अक्षुवत् । शुधंच् शौचे । शुध्यति । शुशोध । अशुधत् । क्रुच् कोपे । क्रुध्यति । क्रुध्येत् । क्रुध्यतु । अक्रुध्यत् । चुक्रोध | क्रुध्यात् । अक्रुधत् । विधूंच संराद्धौ । सिध्यति । सिषेध । सिध्यात् । सेवा । सेत्स्यति । असेत्स्यत् । अभिधत् । ऋधूच् वृद्धौ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy