SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ (११५) ऋतां क्तिीर् । ४.४ । ११६ । ऋदन्तस्य धातोः किति डिति च परे ऋकारस्य इर् भवति । दीर्घ च जीर्यति जीर्यतः जीर्यन्ति । जीर्येत् । जीर्यतु । अजीर्यत् । अजार जेरतुः, जजरतुः जेरुः, अजरुः । जेरिथ, जजरिथ जेरथुः, मजरथुः जेर, नजर । जनार, जजर जेरिख, जनरिव जेरिम, जजरिम । जीर्यात् । जरीता, जरिता । जरिष्यति, जरीष्यति । अजरीष्यत् , अजरिष्यत् । 'ऋदिच्छ्वि -' इति वाऽङि अजस्त् अमरताम् अनरन् । पक्षे अजारीत् । झीर्यति । झीर्येत् । झीर्यतु । अझीर्यत् । मझार जझरतुः । झीर्यात् । झरिता, झरीता । अरिष्यति, झरीष्यति । अझरिष्यत् , अझरीष्यत् । अझरत् , अझारीत् । शोंच तक्षणे । ओतः श्ये । ४।२।१०३ । ... धातोरोकारस्य श्यप्रत्यये परे लुम् भवति । श्यति श्यतः श्यन्ति । श्यसि श्यथः श्यथ । श्यामि श्यावः. श्यामः । श्येत श्येताम् श्येयुः । श्येः श्येतम् श्येत । श्येयम् श्येव. श्येम । श्येतु श्येतात् श्येताम् श्यन्तु । श्य श्यतम् . श्यत । श्यानि श्याव श्याम । अश्यत् अश्यताम् अश्यन् । अश्यः अश्यतम् अश्यत । अश्यम् अश्याव अश्याम । शशौ शशतुः शशुः । शशिथ, शशाथ । शायात् । शाता । शास्यति । अशास्यत् । 'ट्धेघाशाच्छासो वा' अशात् अशाताम् अशुः।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy