SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ (११६) पक्षे अशासीत् अशासिष्टाम् अशासिषुः । दो छोंच छेदने । यति । चेत् । द्यतु । अद्यत् । ददौ ददतुः ददुः । ददिथ, ददाथ । देयात् । दाता । दास्यति । अदास्यत् । अदात् अदाताम् अदुः। छ्यति । छ्येत् । छ्यतु । अच्छयत् । चच्छौ । छायात् । छाता। छास्यति ।अच्छास्यत् । अच्छात् , अच्छासीत् । षोंच अन्तकर्मणि। स्यति । स्येत् । स्यतु । अस्यत् । समौ । सेयात् । साता । सास्यति । असाम्यत् । असात् असाताम् असुः । असासीत् असासिष्टाम् अमासिषुः । बीडच् लज्जायाम्। बीड्यति । बीड्येत् । ब्रीड्यतु । अव्रीड्यत् । विव्रीड । बीड्यात् । वीडिता। वीडिष्यति। अब्रीडिष्यत्। अव्रीडीत् । नृतैच् नर्तने । नृत्यति । नृत्येत् । नृत्यतु । अनृत्यत् । ननत ननृततुः ननृतुः । ननर्तिथ । नृत्यात् । नर्तिता । . कृतचूतनृतच्छृदतृदोऽसिचः सादेर्वा । ४ । ४ । ५० । ---- एभ्यः परस्यासिचः सादेरशित आदिरिड् वा भवति । नर्तिष्यति, नय॑ति । अनतिष्यत् , अनय॑त् । अनीत् । कुथच् पूतिभावे । कुथ्यति । कुथ्येत् । कुथ्यतु । अकुथ्यत् । चुकोथ । कुथ्यात् । कोथिता । कोथिष्यति । अकोथिष्यत् । अकोथीत् । पुथच हिंसायाम् । पुथ्यति । पुथ्येत् । पुथ्यतु । अपुथ्यत् । पुपोथ । पुथ्यात् । पोथिता । पोथिष्यति । अपोथिष्यत् । अपोथीत् । गुधच् परिवेष्टने । गुध्यति । गुध्येत् । गुध्यतु। अगुध्यत्। नुगोध । गुध्यात् । गोधिता । गोधिष्यति । अगोधिष्यत् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy