SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ( ११३ ). 1 भवतः । भृषीष्ट । भर्ता । भरिष्यति । भरिष्यते । अभरिष्यत् । अभरिष्यत । अभाषत् अभाष्टम् अभार्षुः । अभृत अभृषाताम् अभृषत । णिजूंकी शौचे च । निजां शित्येत् । ४ । १ । ५७ । निविज्विषां शिति विषये द्वित्वे सति पूर्वस्यैद् भवति । नेनेक्ति नेनिक्तः नेनिजति । नेनेक्षि नेनिक्थः नेनिक्थ । नेनेज्मि नेनिज्वः नेनिज्मः । नेनिक्ते नेनिजाते नेनिजते । नेनिक्षे नेनिजाथे नेनिग्ध्वे । नेनिजे नेनिज्वहे नेनिज्महे । नेनिज्यात् । नेनिजीत । नेक्तु नेनिक्ताम् निजतु । नेनिग्धि । नेनिक्ताम् नेनिजाताम् नेनिजताम् । नेनिक्ष्व नेनिजाथाम् नेनिग्ध्वम् । नेनेजै नेनेजाव है नेनेजामहै । अनेने अनेनिक्ताम् अनेनिजुः । अनेनिक्त अनेनिजाताम् अनेनिजत । निनेज । निनिजे । निज्यात् । निक्षीष्ट । नेक्ता । नेक्ष्यति, नेक्ष्यते । अनेक्ष्यत्, अनेक्ष्यत । अनैक्षीत् अनैक्ताम् अनैश्क्षुः । अनिक्त अनिक्षाताम् अनिक्षत । विजृंकी1 पृथग्भावे । वेवेति वेविक्तः वेविजति । बेविते वेविजाते वेविजते । वेविज्यात् । वेविजीत । वेवेक्तु । वेविक्ताम् । अवेवेक् । अवेविक्त । विवेज । विविजे । विज्यात् । विक्षीष्ट । वेक्ता । वेक्ष्यति । वेक्ष्यते । अवेक्ष्यत् । अवेक्ष्यत । ऋदित्त्वादङि अविजत् । पक्षे अवैक्षीत् अवैक्ताम् अवैक्षुः | अविक्त अविक्षाताम् अविक्ष । वि व्याप्तौ । वेवेष्टि वेविष्टः वेविषति । वेविष्टे । वेविष्यात् । वेविषीत । I 1 I 8
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy