SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ( ११२) दध्वः दध्मः । धत्ते दधाते दधते । धत्से दधाथे धद्ध्वे । दधे दध्वहे दध्महे । दध्यात् । दधीत । दधातु, धत्तात् धत्ताम् दधतु । धेहि, धत्तात् धत्तम् धत्त । दधानि दधाव दधाम । धत्ताम् दधाताम् दधताम् । धत्स्व दधाथाम् धद्ध्वम् । दधै दधावहै दधामहै। अदधात् अधत्ताम् अदधुः । अधत्त अदधाताम् अदधत । अपत्याः अदधाथाम् अधद्ध्वम् । अदधि अदध्वहि अदध्महि । दयौं दधतुः दधुः । दक्ष दधाते दधिरे। धेयात् । धासीष्ट । धाता । धास्यति । धास्यते । अधास्यत् । अधास्यत । अधात् अधाताम् अधुः । अधित अधियाताम् अधिषत । अघियाः अधिषाथाम् अधिड्ढ्वम् । अधिषि अधिष्वहि अधिमहि । टुडुभंगक् पोषणे च । 'पृभृमाहाङामिः ' बिभर्ति विभृतः विभ्रति । बिर्षि विभृथः विभृय । विभर्मि विभृवः विभृमः । विभृते बिभ्राते विभ्रते । बिभृषे बिभ्राथे बिभृध्वे । विभ्रे बिभृवहे बिभ्रमहे । बिभृयात् , बिभ्रीत । बिभर्तु, बिभृतात् बिभृताम् बिभ्रतु । बिभृहि । विभराणि बिभराव बिभराम । विभृताम् बिभ्राताम् बिभ्रताम् । विभृथ्व विभ्राथाम् विभृध्वम् । अविभः अबिभृताम् अबिभरुः । अबिभृत अबिभ्राताम् अविभ्रत । बिभराञ्चकार, विभराञ्चके बिभराम्बभूव बिभरामास । बभार । बभ्रे । भ्रियात् ।। - ऋवर्णात् । ४ । ३ । ३६ । . ऋवर्णान्ताद् धातोरनिटावात्मनेपदविषयौ सिजाशिषौ किद्वद्
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy