________________
मनयवलपरे हे । १।३ । १५ । __मनयवलपरे हकारे पदान्तस्थस्य मकारस्यानुस्वारानुनासिको स्वौ क्रमेण स्याताम् । किंमलयति, किम्मलयति; किंनुते, किन्नुते; किंवलयति, किव्हॅवलयति; किंह्लादयति, किल्ह्लादयति ।
स्सटि समः। १।३ । १२ । समित्येतस्य स्सटि परे सकारोऽन्तादेशः स्याद्, अनुस्वारानुनासिकौ च पूर्वस्य । सम्+स्कर्ता-संस्स्कर्ता, सँस्स्कर्ता।
_ लुक् । १।३ । १३ । ____समित्येतस्य मकारस्य लुक् स्याद् , पृथग्योगाद् नानुस्वानुनासिकौ स्तः । सस्कर्ता ।
जोः कटावन्तौ शिटि नवा । १।३ । १७ ।
कारणकारयोः शिटि परे कटावन्तौ वा स्याताम् । प्राङ शेते-प्राङ्क्शेते, प्राङ्क्छेते; सुगण षष्ठः, सुगण्टषष्ठः ।
इति व्यञ्जनसन्धिः ।
-
-
--