SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ मनयवलपरे हे । १।३ । १५ । __मनयवलपरे हकारे पदान्तस्थस्य मकारस्यानुस्वारानुनासिको स्वौ क्रमेण स्याताम् । किंमलयति, किम्मलयति; किंनुते, किन्नुते; किंवलयति, किव्हॅवलयति; किंह्लादयति, किल्ह्लादयति । स्सटि समः। १।३ । १२ । समित्येतस्य स्सटि परे सकारोऽन्तादेशः स्याद्, अनुस्वारानुनासिकौ च पूर्वस्य । सम्+स्कर्ता-संस्स्कर्ता, सँस्स्कर्ता। _ लुक् । १।३ । १३ । ____समित्येतस्य मकारस्य लुक् स्याद् , पृथग्योगाद् नानुस्वानुनासिकौ स्तः । सस्कर्ता । जोः कटावन्तौ शिटि नवा । १।३ । १७ । कारणकारयोः शिटि परे कटावन्तौ वा स्याताम् । प्राङ शेते-प्राङ्क्शेते, प्राङ्क्छेते; सुगण षष्ठः, सुगण्टषष्ठः । इति व्यञ्जनसन्धिः । - - --
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy