SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ (१०७) लेढु, लीढाम् । अलेट् , अलीढ । लिलेह, लिलिहे। लिह्यात्, लिक्षीष्ट । लेढा । लेक्ष्यति, लेक्ष्यते । अलेक्ष्यत् , अलेक्ष्यत । अलिक्षत् अलिक्षताम् अलिक्षन् । अलीढ, अलिक्षत अलिक्षाताम् अलिक्षत । अलीढाः, अलिक्षथाः अलिक्षाथाम् अलिक्षध्वम्, अलीढ्वम् । अलीक्षावहि, अलिहुहि अलिक्षामहि अलिहमहि । इत्युभयपदं समाप्तम् । ___ अथ हादयः । हादयोऽपि कानुबन्धाः । हुंक दानादनयोः । हवः शिति । ४।१ । १२ । जुहोत्यादयो धातवः शिति द्विर्भवन्ति । जुहोति जुहुतः जुह्वति । जुहोषि जुहुथः जुहुथ । जुहोमि जुहुवः जुहुमः । जुहुयात् जुहुयाताम् जुहुयुः । जुहोतु, जुहुतात् जुहुताम् जुह्वतु । जुहुधि, जुहुतात् जुहुतम् जुहुत । जुहवानि जुहवाव जुहवाम । अजुहोत् अजुहुताम् अजुहवुः 'अतः' पुसि गुणे च सिद्धम् । अजुहोः अजुहुतम् अजुहुत । अजुहवम् अजुहुव अजुहुम । परोक्षायाम् भीहीभृहोस्तिवत् । ३ । ४।५०। - एभ्यः परस्याः परोक्षाया आम् वा भवति, स च तिव्वत् इति ' हवः शिति । इति द्वित्वम् । जुहवाश्चकार, जुहवाम्बभूव,
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy