SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ (१०८) जुहवामास । पक्षे जुहाव जुहुवतुः जुहुवुः । जुहविय, जुहोथ । हयात् । होता । होष्यति । अहोष्यत् । अहौषीत् अहौष्टाम् अहौषुः । हांक त्यागे । जहाति । ' हाकः ' जहितः । पक्षे ___ एषामी~अनेऽदः । ४ । २ । ९७ । - द्वयुक्तानां जक्षादिपञ्चानां श्नाप्रत्ययस्य चातोऽविति शिति परे ईभवति । जहीतः, जहति । जहासि जहीथः, जहिथः जहीय, जहिथ । जहामि जहीवः, जहिवः जहीमः, जहिमः । यि लुक् । ४ । २ । १०२। यादौ शिति परे हाक आतो लुग् भवति । जह्यात् । जहातु, जहीतात् , जहितात् जहिताम् , जहीताम् जहतु ।। ___ आ च हौ । ४ । २ । १०१ । हाको हौ आत् इश्च वा भवति । जहिहि, जहीहि, जहाहि । जहीतात् , जहितात् जहिताम् , जहीताम् जहीत, जहित । जहानि जहाव जहाम । अजहात् अनहीताम् , अनहिताम् अनहुः । अजहाः अनहीतम् , अजहितम् अनहीत , अनहित । अजहाम् अनहीव, अनहिव अजहीम, अजहिम । जहाँ जहतुः जहुः । जहिथ, जहाथ जहथुः जह । जहौ जहिव जहिम । हेयात् । हाता । हास्यति । अहास्यत् । अहासीत् । जिभीक् भये। बिभेति। भियो नवा ।४।२।९९ ॥ किया।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy