________________
(१०८)
जुहवामास । पक्षे जुहाव जुहुवतुः जुहुवुः । जुहविय, जुहोथ । हयात् । होता । होष्यति । अहोष्यत् । अहौषीत् अहौष्टाम् अहौषुः । हांक त्यागे । जहाति । ' हाकः ' जहितः । पक्षे
___ एषामी~अनेऽदः । ४ । २ । ९७ । - द्वयुक्तानां जक्षादिपञ्चानां श्नाप्रत्ययस्य चातोऽविति शिति परे ईभवति । जहीतः, जहति । जहासि जहीथः, जहिथः जहीय, जहिथ । जहामि जहीवः, जहिवः जहीमः, जहिमः ।
यि लुक् । ४ । २ । १०२। यादौ शिति परे हाक आतो लुग् भवति । जह्यात् । जहातु, जहीतात् , जहितात् जहिताम् , जहीताम् जहतु ।।
___ आ च हौ । ४ । २ । १०१ । हाको हौ आत् इश्च वा भवति । जहिहि, जहीहि, जहाहि । जहीतात् , जहितात् जहिताम् , जहीताम् जहीत, जहित । जहानि जहाव जहाम । अजहात् अनहीताम् , अनहिताम् अनहुः । अजहाः अनहीतम् , अजहितम् अनहीत , अनहित । अजहाम् अनहीव, अनहिव अजहीम, अजहिम । जहाँ जहतुः जहुः । जहिथ, जहाथ जहथुः जह । जहौ जहिव जहिम । हेयात् । हाता । हास्यति । अहास्यत् । अहासीत् । जिभीक् भये। बिभेति।
भियो नवा ।४।२।९९ ॥
किया।