________________
(१०६) स्वरेऽतः । ४ । ३ । ७५ । सकोस्य स्वरादौ प्रत्यये परे लुग भवति । अद्विक्षाताम् अद्विक्षत । दुहीक क्षरणे ' भ्वादेर्दा देघः ' 'अधश्चतुर्थात् तथोधः' दोग्धि दुग्धः दुहन्ति । धोक्षि । दुग्धे दुहाते दुहते । दुह्यात् , दुहीत । दोग्धु, दुग्धात् दुग्धाम् दुहन्तु । दुग्धि । दुग्धाम् दुहाताम् दुहताम् । धुत्व दुहाथाम् धुग्ध्वम् । दोहै दोहावहै दोहामहै। अधोक् अदुग्धाम् अदुहन् । अदुग्ध अदुहाताम् अदुहत । अदुग्धाः । दुदोह । दुदुहे । दुह्यात् , धुक्षीष्ट । दोग्धा । धोक्ष्यति, धोक्ष्यते । अधोक्ष्यत् , अधोक्ष्यत । अधुक्षत् अधुक्षताम् अधुक्षन् । आत्मनेपदे ‘दुहदिह-' इत्यादिना दन्त्यादौ सको वा लुक् अदुग्ध, अधुक्षत अधुक्षाताम् अधुक्षन्त । अदुग्धाः, अधुक्षयाः अधुक्षाथाम् अधुग्ध्वम् , अधुक्षध्वम् । अधुक्षि अधुक्षावहि, अधुग्वहि अधुक्षामहि, अधुग्महि । दिहींक उपलेपे । देग्धि, दिग्धे । दिह्यात् , दिहीत । देग्धु, दिग्धाम् । अधेक् , अदिग्ध । दिदेह, दिदिहे । दिह्यात् , धिक्षीष्ट । देग्धा । धेक्ष्यति, धेक्ष्यते । अधेक्ष्यत् , अधेश्यत । अधिक्षत् अधिक्षताम् अधिक्षन् । अदिग्ध, अधिक्षत अधिक्षाताम् अधिक्षन्त । लिहीं आस्वादने । लेढि लीढः लिहन्ति । लेक्षि । ' हो धुट्पदान्ते : ढत्वम् , ' अधश्चतुर्थात् ' इति थस्य धत्वम्, ‘तवर्गस्य' इति धो ढत्वम् । ढस्तड्ढे ' इति ढो लुक् दीर्घत्वं च लीढः लीढ । लेहिम लिहः लिहमः । लीढे लिहाते लिहते । लिह्यात् । लिहीत!