________________
(१०५)
ब्रूतः परादिः । ४।३।६३ । ब्रुव ऊतः व्यञ्जनादौ विति परादिरीद् भवति । ब्रवीति ब्रूतः ब्रुवन्ति । ब्रवीषि ब्रूथः ब्रूथ । ब्रवीमि ब्रूवः ब्रूमः ।
ब्रूगः पञ्चानां पञ्चाहश्च । ४।२।११८ ।
ब्रूगः परेषां तिवादीनां पञ्चानां यथासङख्य पञ्च णवादयो भवन्ति, तद्योगे ब्रूग आहश्च । आह आहतुः आहुः । ' नहाहोधतौ' आत्थ आहथुः । ब्रूते ब्रुवाते । ब्रूयात् । ब्रवीत । ब्रूताम् ब्रुवाताम् ब्रुवताम् । ब्रवीतु, ब्रूतात् ब्रूताम् ब्रुवन्तु । ब्रूहि । ब्राणि ब्रवाव ब्रवाम । अब्रवीत् अब्रूताम् अब्रूवन्। अब्रवीः । अब्रूत अब्रुवाताम् अब्रुवत । परोक्षायां वचादेशे उवाच ऊंचतुः ऊचुः । ऊचे ऊचाते उचिरे । उच्यात्, वक्षीष्ट । वक्तासि, वक्तासे । वक्ष्यति, वक्ष्यते । अवक्ष्यत् , अवक्ष्यत । अवोचत् अवोचताम् अवोचन् । अवोचत अवोचेताम् अवोचत । द्विषींक अप्रीतौ । द्वेष्टि द्विष्टः द्विषन्ति । द्वेक्षि द्विष्ठः द्विष्ठ । द्वेष्मि द्विष्वः द्विष्मः । द्विष्टे । द्विष्यात् । द्विषीत । द्वेष्टु द्विष्टाम् द्विषन्तु । टेड्ढि द्विष्टम् द्विष्ट । द्वेषाणि द्वेषाव द्वेषाम । द्विष्टाम् द्विषाताम् द्विषताम् । अद्वेट् अद्विष्टाम् ' वा द्विषातोऽनः पुस्' अद्विषुः, अद्विषन् । अद्विष्ट अद्विपाताम् अद्विषत । दिद्वेष दिद्विषतुः । दिद्विषे दिद्विषाते दिद्विषिरे । द्विष्यात् , द्विक्षीष्ट । द्वेष्टासि, द्वेष्टासे । द्वेक्ष्यति, द्वेक्ष्यते । अद्वेक्ष्यत् , अद्वेश्यत । अद्यतन्यां सकि अद्विक्षत् अद्विक्षताम् अद्विक्षन् । अद्विक्षत ।