________________
( १०४ )
स्वरादेर्धातोर्द्वितीयस्यांशस्यैकस्वरस्य सयोगादी रो द्विर्न भ वति । इति रकारस्य निषेधे ऊर्णुनाव ऊर्णुनुवतुः ऊर्णुनुवुः । वोर्णोः । ४ । ३ । १९ ।
I
ऊर्णोरिड् वा ङिद्वद् भवति । ऊर्णुनुविथ, ऊर्णुनविथ । ऊर्णुनुवे ऊर्णुनुवाते ऊर्णुनुविरे । ऊर्णुयात् । ऊर्णविष्ट, ऊर्णुनुविष्ट । ऊर्णवितासि, ऊर्णुनुवितासि । ऊर्णनवितासे, ऊर्णुनुवितासे । ऊर्णविष्यति, ऊणुनुविष्यति । ऊर्णनविष्यते, ऊर्णुनुविष्यते । और्णविष्यत्, और्णुनुविष्यत् । और्णनविष्यत, और्णुनुविष्यत ।
1
|
वोणुगः सेटि । ४ । ३ । ४६ ।
ऊर्णोः सेटि सिचि परस्मैपदे वृद्धिर्वा भवति । और्णावीत्, और्णवीत्, और्णुवीत् । और्णविष्ट, और्णुविष्ट । ष्टुंग्क् स्तुतौ । स्तौति स्तुतः स्तुवन्ति । स्तौषि स्तुथः स्तुथ । स्तौमि स्तुवः स्तुमः । यङ्तुरुस्तोर्बहुलम् । ४ । ३ । ६४ ।
यङ्लुबन्तात् तुरुस्तुभ्यश्च व्यञ्जनादौ वितिईत् भवति बहुलम् । स्तवीति, स्तवीमि इत्याद्यपि । स्तुते स्तुवाते स्तुवते । स्तुयात् । स्तुवीत । स्तौतु । स्तुताम् । अस्तौत, अस्तुत । तुष्टाव तुष्टुवतुः तुष्टुवुः । तुष्टुवे । स्तूयात् । स्तोषीष्ट । स्तोतासि, स्तोतासे । स्तोष्यति, स्तोष्यते । अस्तोष्यत्, अस्तोष्यत ।
धूसुस्तोः परस्मै' इति सिचि अस्तावीत् अस्ताविष्टाम् अस्ताविषुः । अस्तोष्ट । ब्रूगूक् व्यक्तायां वाचि ।
1
'