SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ (१००) शीङ: परस्यात्मनेपदस्थस्यान्तो रत् भवति । शेरते । शेषे शयाथे शेध्वे । शये शेवहे शेमहे। शयीत शयीयाताम् शयीरन् । शेताम् शयाताम् शेरताम् । अशेत अशयाताम् अशेरत । शिश्ये शिश्याते शिश्यिरे। शयिषीष्ट । शयिता। शयिष्यते । अशयिष्यत। अशयिष्ट। हजुंङ्क अपनयने नुते । पूडौक् प्राणिगर्भविमोचने । सूते सुवाते सुवते । सुषे सुवाथे सूखे । सुवे सूबहे सूमहे । सुवीत सुवीयाताम् सुवीरन् । सूताम् सुवाताम् सुवताम् । सूष्व सुवाथाम् सूवम् । सूतेः पञ्चम्याम् । ४ । ३ । १३ । सूतेः पञ्चम्यां गुणो न भवति । सुवै सुदावहै मुवामहै । असूत असुवाताम् असुवत ! सुषुवे । सोपीष्ट, सविपीष्ट । सोता, सविता । सोष्यते, सविष्यते असविष्यत, असोष्यत । असविष्ट,, असोष्ट । पृथै पृजुङ् पिजुकि सम्पर्चने । पृक्ते पृचाते पृचते । पृचीत । पृक्ताम् । अपृक्त । पचे । पृचिषीष्ट । पर्चिता । पर्चिष्यते । अपर्चिष्यत । अपर्चिष्ट । पृङ्क्ते पृञ्जाते पृञ्जते । पृक्षे पृञ्जाथे गृग्ध्वे । पृळे पृज्वहे पृमहे । रञ्जीत । पृङ्क्ताम् । अपृ क्त । पपृङ्गे । पृञ्जिषीष्ट । पृञ्जिता । पृञ्जिष्यते । अञ्जिष्यत । अपृञ्जिष्ट । पिञ्जते । पिपिर्छ । अपिञ्जिष्ट । वृजैकि वर्जने । णिजुकिं विशुद्धौ । निङ्क्ते । निञ्जीत । निक्ताम् । अनिङ्क्त । निनिर्छ । निक्षीष्ट । निङ्क्ता। निक्ष्यते । अनिझ्यत ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy