SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ( ९९.) अथात्मनेपदम् । इंङ्क् अध्ययने । अधीते अधीयाते 'अनतोऽन्तोऽदात्मने' I अधीयते । अधीषे अधीयाथे अधीध्वे । अधीये अधीक्हे अधीमहे । अधीयीत अधीयीयाताम् अधीयीरन् । अधीताम् अधी-याताम् अधीयताम् । अधीष्व अधीयाथाम् अधीध्वम् । अध्ययै अध्ययावहै अध्ययामहै । अध्यैत अध्येयाताम् अध्यैयत अध्यैथाः अध्येयाथाम् अध्यध्वम् । अध्यैयि अध्यैवहि अभ्येमहि । गाः परोक्षायाम् । ४ । ४ । २६ । इङ्घातोः परोक्षाविषये गा भवति । अधिजगे अधिजगाते अधिजगिरे । अध्येषीष्ट । अध्येता । अध्येष्यते । वाऽद्यतनी क्रियातिपत्योर्गीङ्ग । ४ । ४ । २८ । अद्यतनीक्रियातिपत्त्योरिङो गीङ् वा भवति । अध्यैष्यत, अध्यगीष्यत । अध्यैष्ट अध्येषाताम् अध्यैषत । अध्यगीष्ट अध्यगीषाताम् अध्यगीषत । शीङ्क स्वप्ने शीङ एः शिति । ४ । ३ । १०४ । शिति परे शीङ एर्भवति । शेते शयाते । शीङो रत् । ४ । २ । ११५ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy