________________
( ९९.)
अथात्मनेपदम् ।
इंङ्क् अध्ययने । अधीते अधीयाते 'अनतोऽन्तोऽदात्मने' I अधीयते । अधीषे अधीयाथे अधीध्वे । अधीये अधीक्हे अधीमहे । अधीयीत अधीयीयाताम् अधीयीरन् । अधीताम् अधी-याताम् अधीयताम् । अधीष्व अधीयाथाम् अधीध्वम् । अध्ययै अध्ययावहै अध्ययामहै । अध्यैत अध्येयाताम् अध्यैयत अध्यैथाः अध्येयाथाम् अध्यध्वम् । अध्यैयि अध्यैवहि अभ्येमहि ।
गाः परोक्षायाम् । ४ । ४ । २६ ।
इङ्घातोः परोक्षाविषये गा भवति । अधिजगे अधिजगाते अधिजगिरे । अध्येषीष्ट । अध्येता । अध्येष्यते ।
वाऽद्यतनी क्रियातिपत्योर्गीङ्ग । ४ । ४ । २८ । अद्यतनीक्रियातिपत्त्योरिङो गीङ् वा भवति । अध्यैष्यत, अध्यगीष्यत । अध्यैष्ट अध्येषाताम् अध्यैषत । अध्यगीष्ट अध्यगीषाताम् अध्यगीषत । शीङ्क स्वप्ने
शीङ एः शिति । ४ । ३ । १०४ ।
शिति परे शीङ एर्भवति । शेते शयाते । शीङो रत् । ४ । २ । ११५ ।