________________
. (९१) सन् । श्वस्यात् । श्वसिता । श्वसिष्यति । अश्वसिष्यत् । अश्वसीत्। जक्षक भक्षहसनयोः । जक्षिति जक्षितः जक्षति । जक्षिषि जक्षिथः जक्षिथ । जक्षिमि जक्षिवः जक्षिमः। जक्ष्यात् । जक्षितु । अनक्षत् , अजक्षीत् अजक्षिताम् ।
द्वयुक्तजक्षपञ्चतः । ४ । २ । ९३ । द्वयुक्तात् जक्षादिपञ्चकाच्च धातोः परस्य शितोऽवितोऽनः पुस भवति । अजक्षुः । अजक्षः, अनक्षीः अनक्षितम् अजक्षित । अनक्षम् अजक्षिव अमक्षिम । जजक्ष । जक्ष्यात् । जक्षिता। जक्षिष्यति । अजक्षिष्यत् । अजक्षीत् । दरिद्राक् दुर्गतो. दरिद्राति ।
इर्दरिद्रः । ४ । २ । ९८॥ .. दरिद्रो व्यञ्जनादौ शित्यवित्यात इर्भवति । दरिद्रितः ।
. .. नश्चातः । ४ । २ । ९६ ।
द्वयुक्तनक्षपञ्चतः भाप्रत्ययस्य चातः शित्यविति परे लुग् भवति ।
अन्तो नो लुक् । ४ । २ । ९४। द्वयुक्तजक्षपञ्चकात् परस्य शितोऽवितोऽन्तो नो लुगू भवति। दरिद्रति । दरिद्रासि दरिद्रिथः दरिद्रिथ । दरिद्रामि दरिद्रिवः रिद्रिमः । दरिद्रियात् । दरिद्रातु । अदरिद्रात् अदरिद्रि