SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ (९०) पन्ति । स्वपिषि स्वपिथः स्वपिथ । स्वपिमि स्वपिवः स्वपिमः । स्वप्यात् । स्वपितु, स्वपितात् स्वपिताम् स्वपन्तु। स्वपिहि स्वपितम् स्वपित । स्वपानि स्वपाव स्वपाम । अस्वपीत् , अस्वपत् अस्वपिताम् अस्वपन् । अस्वपः, अस्वपीः अस्वपितम् अस्वपित । अस्वपम् अस्वपिव अस्वपिम । परोक्षायां तु ' भूस्वपोरदुतौ ' सुष्वाप स्वपेर्यङ्डे च । ४ । १ । ८० । स्वपेर्यङि डे किति च परे सस्वरांन्तस्था य्वृद् भवति । सुषुपतुः सुषुपुः । सुष्वपिथ, सुष्वप्य सुषुपथुः सुषुप । सुष्वाप, सुष्वप सुषुपिव सुषुपिम । निर्दुःसुविपूर्वस्य — अवः स्वपः' इति निःषुषुपतुः, दुःषुषुपतुः, सुषुषुपतुः, विषुषुपतुः । सुप्यात् । स्वप्ता । स्वप्स्यति । अस्वप्स्यत् । अस्वाप्सीत् अस्वाप्ताम् अस्वाप्सुः । अन श्वसक् प्राणने । अनिति अनितः अनन्ति । अन्यात् । अनितु अनिताम् अनन्तु । आनीत, आनत् आनिताम् आनन् । आनीः, आनः आनितम् आनित। आनम् आनिव आनिम । आन आनतुः आनुः । आनिथ आनथुः आन । अन्यात् । अनिता । अनिष्यति । आनिष्यत् । आनीत्। 'द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा' प्राणिति । पर्यणिति, पर्यनिति । श्वसिति श्वसितः श्वसन्ति । श्वसिषि श्वसिथः श्वसिथ । श्वसिमि श्वसिवः श्वसिमः । श्वस्यात् । श्वसितु, श्वसितात् स्वसिवाम् श्वसन्तु । श्वसिहि । अश्वसत् , अश्वसीत् अश्वसिताम् अश्व
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy