________________
पुंस्शब्दस्य संयोगलुक्यनुकरणं पुम् इति । पुमो मस्य अधुट् परो यस्मात् तादृशो यः शिख़्याग्वनितोऽघोषः तस्मिन् परे रादेशः स्यात् । पूर्वस्य चानुम्वारानुनासिकौ क्रमेण । ..
.: पुंसः । २।३।३ ... पुंसो रकारस्य कखे पफे च परे स् स्याद् । पुम्+कोकिल:कोलिलः पुंस्कोकिलः ।
नृनः पेषु वा । १।३।१०। _ननो नकारस्य पे परे रकारः स्याद् । पूर्वस्य चानुस्वारानुनासिकौ क्रमेण । नृन्+पाहि-xपाहि पाहि न पाहि नः पाहि मृन्पाहि ।
. इस्वाद् गणनो द्वे । १।३।२७। . इस्वात् परेषां पदान्ते वर्तमानानां गणनां स्वरे परे द्वे रूप स्याताम् । क्रुङ्+आस्ते-क्रुङङास्ते, सुगण+इह-सुगण्णिह, पचन्+आस्ते-पचन्नास्ते।
- स्वरेभ्यः । १।३ । २५ । स्वरात् परस्य पदान्तेऽपदान्ते च वर्वमानस्य. छकारस्य द्वे रूपे स्याताम् । तव+छत्रम्-तवच्छत्रमिति जाते । __ अपोपे प्रथमोऽशिटः।१।३।५०।