SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ (७६) वाऽऽत्मने । ३ । ४ । ६३ । हालिप्सिचा कर्तर्यद्यतन्यामात्मनेपदे वाऽङ् भवति । अहुत अहुताम् अहुन्त । पक्षे अहासाताम् अहासत । टुवपी बीनसन्ताने । वपति । वपेत । वपेत् । वपतु । वपताम् । अवपत् । भवपत । उवाप ऊपतुः ऊपुः । उपे ऊपाते उपिरे । उप्यात् । वप्सीष्ट । वप्ता । वप्ता । वप्स्यति । वप्स्यते । अवप्स्यत् । अवप्स्यत । अवाप्सीत् । अवप्त । वहीं प्रापणे । वहति । वहते । वहेत् । वहेत । वहतु । वहताम् । अवहत् । अवहत । उवाह उहतुः उहुः । उवहिय, उवोढ उहथुः उह । उवाह, उवह उहिव । उहिम । उहे उहाते उहिरे । उहिषे उहाथे ऊहिढ्वे, ऊहिध्वे । उहे ऊहिवहे ऊहिमहे । 'उह्यात् । वक्षीष्ट । वोढा । वोढा । वक्ष्यति । वक्ष्यते । अवक्ष्यत् । अवक्ष्यत । अवाक्षीत्. अवोढाम् अवाक्षुः । अवोढ अवक्षाताम् अवक्षत । इत्युभयपदिनों धातवः । ट्रोश्चि गतिवृद्ध्योः । श्वयति । श्वयेत् । श्वयतु । अश्वयत् । परोक्षायाम् ___ वा परोक्षायङि । ४ । १ । ९० । ___ श्वेः परोक्षायुडोः सस्वरान्तस्था य्वृद् वा भवति । शुशाव शुशुवतुः शुशुवुः । शुशविथ शुशुवथुः शुशुव । शुशाव, शुशव शुशुविव शुशुक्मि । शिवाय शिश्चियतुः शिश्चियुः । शिश्वयिय " . . .
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy