________________
(७७) शिश्वियिथु शिश्विय । शिवाय, शिश्वय शिश्वियिव शिश्वियिम । शूयात् ' दीर्घमवोऽन्त्यम् ' इति वृतो दीर्घत्वम् । श्वयिता । श्वयिष्यति । अश्वयिष्यत् । 'धेश्वर्वा' इति विकल्पेन डे अशिश्चियत् अशिश्वियताम् अशिश्चियन् ।पक्षे 'ऋदिच्छ्विस्तम्भूइति वाऽङि अश्वत् अश्वताम् अश्वन् । पक्षे अश्वयीत. अश्वयिष्टाम् अश्वयिषुः । वद व्यक्तायां वाचि । वदति । वदेत् । वदतु । अवदत् । उवाद उदतुः उदुः । उवदिथ उदथुः उद। उवाद, उवद ऊदिव ऊदिम । उद्यात् । वदिता । वदिष्यति । अवदिष्यत् । अवादीत् अवादिष्टाम् अवादिषुः । वसं निवास्ने । बसति । वसेत् । वसतु । अवसत् । उवास ऊपतुः 'घस्वसोः' इति षत्वम् ऊषुः । उवस्थ, उवसिथ उषथुः ऊष । उष्यात् । वस्ता । वत्स्यति । अक्त्स्यत्। अवात्सीत् अवात्ताम् अवात्सुः । ...... इति यजादिगणः समाप्तः ।
. अथ भ्वाद्यन्तर्गणो द्युतादिः । ___ अत्र सर्वे आत्मनेपदिनः । धुति दीप्तौ । द्योतते । द्योतेत। द्योतताम् । अद्योतत । परोक्षायां दुद्युते इति जाते--
....... धुतेरिः । ४।१।४१। . .. धुतेर्द्वित्वे सति पूर्वस्येकारो भवति । दिद्युते दिद्युताते. दिद्युतिरे। धोतिषीष्ट । द्योतिता । योतिष्यते । अद्योतिष्यत । अद्यतन्याम्