________________
(७५) 'अनन्तस्य वेगः परोक्षायां पूर्वस्य परस्य च वृन्न भवति । क्वौ।
अविति वा ।४।१। ७५ । । वेगोऽन्तस्याविति परोक्षायां य्वृद् वा भवति । ववतुः, उक्तः ववुः, ऊचुः ।वविय, ववाथ । ववथुः उक्थुः । वव, ऊव । ववौ वविव, अविव वविम, ऊविम । ऊ ऊवाते ऊविरे । उये उयाते ऊयिरे। ववे ववाते वविर । ऊयात् । वासीष्ट । वाता । वाता। वास्यति । वास्यते । अवास्यत् । अवास्यत । अवासीत् अवासिष्टाम् ।
अवास्त । हेग स्पर्धाशब्दयोः । हृयति । हूयते । हुयेत् । हुयेत । हृयतु । हयताम् । अह्रयत् । अहर्यंत ।
___द्वित्वे ह्रः । ४।१।८७। . . हुगो द्वित्वविषये सस्वरान्तस्था म्वृत् भवति । जुहाव जुहु. वतुः जुहुवुः । जुहविथ, जुहोथ जुहुवथुः जुहुव । जुहाव, जुहव जुम ब हुवे जुहुवावे जुडविरे । जुहुविषे जुहुवाये जुहुविवे, जुहुविध्वे । जुहुवे जुहुविवहे जुहुविमहे । हयात् । हासीष्ट । हाता । हाता । हास्यति । हास्यते । अट्ठास्यत् । अह्रास्यत।
हालिप्सिचः।३।४। ६२ । एभ्यः कर्तबद्यतन्यामङ भवति । अहत् अंहुताम् अहुन् । अह्वः अवतम् अह्वत । अह्वम् अहवाव अवाम ।