________________
.
(७४)
अयक्षत । व्यंग संवरणे । व्ययति । व्ययते । व्ययेत् । व्ययेत । व्ययतु। व्ययताम् । अव्ययत् । अव्ययत । परोक्षायाम्-- ... ज्याव्येव्यधिव्यचिव्यथेरिः। ४ । १ । ७१ । ___. एषां धातूनां परोक्षायां द्वित्वे सति पूर्वस्य भवति । - व्यस्थववि । ४।२।३। ....
व्येधातोः थवि णवि च विषये आद् न भवति । · आव सन्ध्यक्षरस्य ' इत्यस्यापवादोऽयम् । विव्याय विव्यतुः विव्युः । 'ऋवृव्येद इट' विव्ययिथ किव्यथुः विव्य । विव्याय, विव्यय विन्यिव विव्यिम । विव्ये विव्याते विव्यिरे । विव्यिषे विव्याथे विव्यिध्वे, विव्यित्वे । वीयात् । व्यासीष्ट । व्याता । व्यास्यति, व्यास्यते । अव्यास्यत् , अव्यास्यत् । अव्यासीत् अव्यासिष्टाम् अव्यासिषुः । अव्यास्त । वेग तन्तुसन्ताने । वयति, वयते । वयेत्, वयेत । वयतु, वयताम् । अवयत् , अक्यत ।
वेवय । ४।४।१९। • वेगः परोक्षायां वय् वा भवति । उवाय ।
न वयो र । ४ । १।७३ । वेगो वयो य परोक्षायां वृद् न भवति । उयतुः उयुः । उयिय उयथुः उय । उवाय, उवय अयिव ऊयिम । पक्षे
वेरयः ।४।१।७४।