SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ कुर्याम् कुर्याव कुर्याम । कुर्वीत कुर्वीयाताम् कुर्वीरन् । कुर्वीथाः कुर्वीयाथाम् कुध्विम् । कुर्वीय कुर्वीवहि कुर्वीमहि । करोतु, कुरुतात् कुरुताम् कुर्वन्तु । असंयोगादोः । ४।२।८६। असंयोगात् परो य उस्तदन्तात् प्रत्ययात् परस्य हेढुंग भवति । कुरु, कुरुतात् कुरुतम् कुरुत । करवाणि करवाव करवाम । कुरुताम् कुर्वाताम् , कुर्वताम् । कुरुव कुर्वाथाम् कुरुध्वम् । करके ‘करवावहै करवामहै । अकरोत् अकुरुताम् अकुर्वन् । अकरोः अकुरुतम् अकुरुत । अकरवम् अकुर्व अकुर्म । अकुरुत अकुर्वाताम् अकुर्वत । अकुरुयाः अकुर्वाथाम् अकुरुध्वम् । अकुर्वि अकुर्वहि अकुर्महि । चकार चक्रतुः चक्रुः । चकर्य। चक्रे चक्राते चक्रिरे । चकृषे । क्रियात् । कृषीष्ट । कर्तासि । करिष्यति । करिष्यते । अकरिष्यत् । अकरिष्यत । अकार्षीत् अकार्टाम् अकार्षुः । अकृत अकृषाताम् अकृवत । धंग धारणे धरति । धरते । धरेत् । धरेत । धरतु । धरताम् । अधरत् । अधरत । दधार । दधे । ध्रियात् । धषीष्ट । धर्तासि । धर्तासे धरिष्यति । धरिष्यते । अधरिष्यत् । अधरिष्यत । अघार्षीत् । अधृत । डुयाचूग याञ्चायाम् । याचते ।याचति । ययाच । ययाचे। अयाचीत् । अयाचिष्ट । डुपचीष् पाके । पचति । पचते । पचेत् । पचेत । पचतु । पचताम् । अपचत् । अपचत । पपाच पेचतुः AN..
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy