SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ( ६८ ), I भवतः । हृषीष्ट ' रिः शक्याशीर्ये ' ह्रियात् । हर्ता । हरिष्यति ।. हरिष्यते । अहरिष्यत् । अहरिष्यत । अहार्षीत् । सिचः कित्त्वे गुणाभावे सिज्लुकि अहृत अहृषाताम् अहृषत । भृंगू भरणे । भरति । भरते । बभार बभ्रतुः बभ्रुः । बभर्य बभ्रथुः बभ्र । बंभार, भर बभृव भ्रम । बभ्रे बभ्राते बभ्रिरे । बभृषे बनाये वे । बभृव । बभृमहे । श्रियात् । भृषीष्ट । अभाषत् ' I अभाष्टम् अभार्षुः । अमृत अभृषाताम् अभूषत । डुकुं कृगस्तनादेरुः | ३ | ४ । ८३ । कृगस्तनादैश्च कर्तरि विहिते शिति परे उर्भवति । कृ+उ+ति— उश्नोः । ४ । ३ । २ । धातोरुश्रोः प्रत्यययोरक्ङिति गुणो भवति । कृ+ओ+ति 'नामिनः - ' इत्यादिना गुणे करोति । तसि अतः शित्युत् । ४ । २ । ८९ । अविति शिति परे य उप्रत्ययः तन्निमित्तस्य कृगोऽकारस्यः उकारो भवति । कुरुतः । कुर्वन्ति । करोषि कुरुथः कुरुथ । करोमि कृगो यि च । ४ । २ । ८८ । कृगः परस्योतो यादौ वमि चाविति लुग् कुर्मः । कुरुते कुर्वाकुर्वते । कुरुषे कुर्वा कुरुध्वे । कुर्वे कुर्व कुर्महे । कुर्यात् कुर्याताम् कुर्युः । कुर्याः कुर्यातम् कुर्यात 1 भवति । कुर्वः 1
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy