________________
( ६८ ),
I
भवतः । हृषीष्ट ' रिः शक्याशीर्ये ' ह्रियात् । हर्ता । हरिष्यति ।. हरिष्यते । अहरिष्यत् । अहरिष्यत । अहार्षीत् । सिचः कित्त्वे गुणाभावे सिज्लुकि अहृत अहृषाताम् अहृषत । भृंगू भरणे । भरति । भरते । बभार बभ्रतुः बभ्रुः । बभर्य बभ्रथुः बभ्र । बंभार, भर बभृव भ्रम । बभ्रे बभ्राते बभ्रिरे । बभृषे बनाये वे । बभृव । बभृमहे । श्रियात् । भृषीष्ट । अभाषत्
'
I
अभाष्टम् अभार्षुः । अमृत अभृषाताम् अभूषत । डुकुं
कृगस्तनादेरुः | ३ | ४ । ८३ ।
कृगस्तनादैश्च कर्तरि विहिते शिति परे उर्भवति । कृ+उ+ति— उश्नोः । ४ । ३ । २ ।
धातोरुश्रोः प्रत्यययोरक्ङिति गुणो भवति । कृ+ओ+ति 'नामिनः - ' इत्यादिना गुणे करोति । तसि
अतः शित्युत् । ४ । २ । ८९ ।
अविति शिति परे य उप्रत्ययः तन्निमित्तस्य कृगोऽकारस्यः उकारो भवति । कुरुतः । कुर्वन्ति । करोषि कुरुथः कुरुथ । करोमि
कृगो यि च । ४ । २ । ८८ ।
कृगः परस्योतो यादौ वमि चाविति लुग् कुर्मः । कुरुते कुर्वाकुर्वते । कुरुषे कुर्वा कुरुध्वे । कुर्वे कुर्व कुर्महे । कुर्यात् कुर्याताम् कुर्युः । कुर्याः कुर्यातम् कुर्यात
1
भवति । कुर्वः
1