SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ .(७०) पेचुः । पेचिय, पपक्य । पेचे पेचाते पचिरे । पेचिषे । पच्यात् । पक्षीष्ट । पक्तासि । फक्तासे । पक्ष्यति । पक्ष्यते । अपक्ष्यत् । अपक्ष्यत । अपाक्षीत् अपाक्ताम् अपाक्षुः । अपक्त अपक्षाताम् अपक्षत । राजुग टुभ्रानी दीप्तौ। राजते । राजति । रराज रेनतुः रेजुः । रेजे रेजाते रेनिरे । अराजीत् । अरानिष्ट । भनी सेवायाम् । भजति । भजते । भजेत् । भजेत। भनतु । भजताम् । अभजत् । अभजत । बभाज ' तृत्रपफलभजाम् ' भेजतुः भेनुः । भेजे भेजाते भेजिरे । भज्यात् । भक्षीष्ट । भक्तासि । भक्तासे । भक्ष्यति । भक्ष्यते । अभक्ष्यत् । अभक्ष्यत । अभाक्षीत् अभाक्ताम् अभावः। अभक्त अभक्षाताम् अभक्षत । रखी रागे अकदिनोश्च रोः । ४।२।५०। । रञ्जरकटि घिनणि शवि च परे उपान्त्यस्य नो लुग् भवति । रजति । रजते । रजेत् । रजेत । रजतु । रजताम् । अरजत् । अरजत । ररञ्ज रञ्जतुः ररजुः । ररजे रञ्जाते ररञ्जिरे । रम्यात् । रक्षीष्ट । रङ्क्ता । रक्ष्यति। रक्ष्यते । अराङ्क्षीत् अराङ्क्ताम् अराक्षुः । अरक्त अरसाताम् । रेट्टग् परिभाषणयाचनयोः । रेटति । रेटते । रिरेट । रिरेटे । अरेटीत् । अरेटिष्ट । नेणम् गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वेणति । वेणते । क्षिण । विवेणे । अवेणीत् । अवेणिष्ट । चतेग याचने । चतति । चतते । चचात । चेते । अचतीत् । अचतिष्ट । प्रोथग् पर्याप्तौ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy