________________
(१५) सस्य शषौ । १।३ । ६१ । सकारस्य स्थाने शकारेण चवर्गेण च योगे शकारः स्यात् । तथा षकारेण टवर्गेण च योगे शकारः स्यात् । कस्+शेते-कश्शेते, कस्+चरति-कश्वरति, सर्पिष्+सु-सर्पिष्षु, कस्+टीकते-कष्टीकते।
न शात् । १।३ । ६२ । - शकारात् परस्य तवर्गस्य चवर्गो न स्यात् । प्रश्नः, अश्नानि, विश्नः ।
पि तवर्गस्य । १ । ३ । ६४। पदान्ते वर्तमानस्य तवर्गस्य स्थाने टवर्गो न स्यात् षकारे परे । भवान् षष्ठः ।
लि लौ।१।३ । ६५। पदान्ते वर्तमानस्य तवर्गस्य स्थाने आसन्नो लकारः स्यात् । तद लुनाति- तल्लुनाति, भवान्+लिखति-भवाल्लिखति ।
पदान्तादृवर्गादनामनगरीनवतेः । १ । ३ । ६३ ।
पदान्ते वर्तमानात् टवर्गात् परस्य नाम्नगरीनवतिवर्जितस्य तवर्गस्य सकारस्य च स्थाने टवर्ग-षकारौ न स्यालाम् । षडनयनम् , षट् सन्ति । पदान्तादिति किम् ? ईट्टे। अनामनगरीनवतेरिति किम् ? षण्णाम् , षण्णगरी, षण्णवतिः।
न शि च । १।२ । १९ ।