SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ (१५) सस्य शषौ । १।३ । ६१ । सकारस्य स्थाने शकारेण चवर्गेण च योगे शकारः स्यात् । तथा षकारेण टवर्गेण च योगे शकारः स्यात् । कस्+शेते-कश्शेते, कस्+चरति-कश्वरति, सर्पिष्+सु-सर्पिष्षु, कस्+टीकते-कष्टीकते। न शात् । १।३ । ६२ । - शकारात् परस्य तवर्गस्य चवर्गो न स्यात् । प्रश्नः, अश्नानि, विश्नः । पि तवर्गस्य । १ । ३ । ६४। पदान्ते वर्तमानस्य तवर्गस्य स्थाने टवर्गो न स्यात् षकारे परे । भवान् षष्ठः । लि लौ।१।३ । ६५। पदान्ते वर्तमानस्य तवर्गस्य स्थाने आसन्नो लकारः स्यात् । तद लुनाति- तल्लुनाति, भवान्+लिखति-भवाल्लिखति । पदान्तादृवर्गादनामनगरीनवतेः । १ । ३ । ६३ । पदान्ते वर्तमानात् टवर्गात् परस्य नाम्नगरीनवतिवर्जितस्य तवर्गस्य सकारस्य च स्थाने टवर्ग-षकारौ न स्यालाम् । षडनयनम् , षट् सन्ति । पदान्तादिति किम् ? ईट्टे। अनामनगरीनवतेरिति किम् ? षण्णाम् , षण्णगरी, षण्णवतिः। न शि च । १।२ । १९ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy