SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ (६५) दयायास्कासः । ३।४।४७। एभ्यो धातुभ्यः परस्याः परोक्षाया आम् भवति । आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । अयाचके. अथाम्बभूवे । अयामाहे । अयिषीष्ट । अयितासे । अयिष्यते । आयिष्यत । आयिष्ट । वयते । पयते । नयते । रयते । तयि णयि रक्षणे च । तयते । तेये । अतयिष्ट । नयते । नेये । अनयिष्ट । दयि दानगतिहिंसादहनेषु च । दयते । दयेत । दयताम् । अदयत । दयाञ्चक्रे । दयाम्बभूवे । दयामाहे । दयिषीष्ट । दयिता। दुयिष्यते । अदयिष्यत । अपविष्ट । क्ष्मायैङ् विधूंनभे । क्ष्मायते । क्ष्मायेत । क्ष्मायताम् । अक्ष्मायत । चक्ष्माये । मायिषीष्ट । क्ष्मायिता । क्ष्मायिष्यते । अक्ष्मायिष्यत । अक्ष्मायिष्ट । स्फायै ओप्यायैङ् वृद्धौ । स्फायते । स्फायेत । स्फायताम् । अस्फायत । पस्फाये। अस्फायिष्ट । प्यायते । प्यायेत । प्यायताम् । अन्यायत । परोक्षायाम् प्यायः पीः ।४।१।९१। प्यायः परोक्षायोः पीर्भवति । पिप्ये आपिप्ये । अद्यतन्याम् दीपजनवुधिपूरितायियायो वा।३।४ । ६७ । . ; ... एभ्यः कर्तर्यद्यतन्यास्ते परे भिज्वा भवति, तलुक् च । अप्यायि, अप्यायिष्ट । ताङ् संतानपालनयोः । तायते । तताये। अतायि, अतायिष्ट । वलि वल्लि सवरणे । वलते । ववले । अव
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy