SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ (६४) रेभाते रेभिरे । रप्तीष्ट । रब्धा । रप्स्यते । अरप्स्यत । अरब्ध अरप्साताम्, अरप्सत । अरब्धाः । डुलभिष् प्राप्तौ । लभते । लभेत । लभताम् । अलभत । लेभे । लब्धा । लप्स्यते । अलप्स्यत । अलब्ध । भामि क्रोधे । क्षमौषि सहने । क्षमते । क्षमेत । क्षमताम् । अक्षमत। चक्षमे । क्षमिषीष्ट, क्षसीष्ट । क्षमिता, क्षन्ता । क्षमियते, शंस्यते । अक्षमिष्यत; अक्षस्यत । अक्षमिष्ट । अक्षत असाताम् अक्षंसत । अक्षस्थाः अक्षंसाथाम् अक्षंद्ध्वम् । अक्षसि अक्षस्वहि असंस्महि । काङ् कान्तौ । कमेणिङ् । ३।४।२। . कमेः स्वार्थे णिङ् भवति । कामयते । कामयेत । कामयताम् । अकामयत । कामयाञ्चक्रे, कामयाम्बभूवे, कामयामाहे । चकमे चकमाते चकमिरे । चकमिषे । 'अशवि ते वा'। कामग्विीय, कविषीष्ट । कामयिता, ऋमिता । कामपियर, अमिष्यते । अविष्यत , अमिष्यत । 'मिश्रिनुकमः कतरि क' अपकमत । पिपक्षे तु ' असपानलोपे सन्बलवुनि के। ‘लपोर्दीर्घोऽस्वरादेः ' इति अचीकमन । अयि वयि पनि मदि नधि बि रथि गतौ । अयते । प्र+अपले, उपसर्गस्यायौ।२।३।१०। । - उपसर्यस्यास्य स्कारस्यायधातौ परे लकारो भवति । प्लायते । चलायते । अयेत । अयताम् । आयत ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy