SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ (६३) उर्दाम्बभूवे । उर्दामाहे । उर्दिषीष्ट । उदिता । उर्दिष्यते । और्दिप्यत।और्दिष्ट । घूदि क्षरणे ।पर्दि कुत्सिते शब्दे । स्कुदुङ् आप्रवणे। स्कुन्दते । चुस्कुन्दे । अस्कुन्दिष्ट । एधि वृद्धौ । एधते । एधेत । एधताम् । ऐधत । एषाञ्चक्रे । एषाम्बभूवे । एधामाहे । एधिषीष्ट । एधिता । एधिष्यते । ऐधिष्यत । ऐधिष्ट । स्पर्धि संघर्षे । स्पर्धते। पस्पध । अस्पर्धिष्ट । गाधङ् प्रतिष्ठालिप्साग्रन्थेषु । बाधड़ रोटने । बाधते। दधि धारणे । दधते । अदधिष्ट। नाधृङ् उपतापैश्वर्याशीःषु च । पनि स्तुतौ । पनायति । पनायेत् । पनायतु । अपनायत् । पनायाञ्चकार । पनायाम्बभूव । पनायामास । पेने । पनाय्यात्, पनिमीष्ट । पनायिता, पनिता । पनायिष्यति, निष्यते। अपनायिध्यत् , अपनिष्यत । अपनायीत , अपनिष्ट । मानि पूनायाम् । विचारे 'शान्दान्मान्-' इति मीमांसते । । तेपृङ् कम्पने च । त्रपौषि लज्जायाम् । त्रफ्ते । त्रपेत । अपताम् । अत्रपत । 'तृत्रा फलमनाम् ! वेपे पाते त्रेपिरे । त्रेपिले. त्रेपाथे वेपिध्वे ने ओपिवहे. त्रेपिमहें। पिषीष्ट, त्रप्सीष्ट : धूगौदितः' इतिः विकल्पेट । त्रपिता, त्रप्ता । त्रपिष्यते, त्रायते । अत्रपिष्यतः, अत्रपियत । अत्रपिष्ट, अत्रप्त । गुपि गोपन–कुत्सनयोः । गर्दायां । 'गुप्-तिजः' इति जुगुप्सते ।अबुङ्बुङ् शब्दे। अम्बते । आनम्बर आम्बिष्ट । रम्बते । ररम्बे । अरम्बिष्ट । कबृङ् वर्णे । क्लीबृा अधाये । क्षीबृङ् मदे। वल्भि भोजर्ने । गल्भि धाये । रभिं रामस्ये। रभते । रभेत । रमताम् । अरभत । रेमे
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy