________________
येत् । पणायतु । अपणायत् । पणायाञ्चकार, पणायाम्बभूव, पणायामास । पेणे पेणाते पेणिरे । पणाय्यात् , पणिषीष्ट । पणायिता, पगिता । पणायिष्यति, पणिष्यते । अपणायिष्यत् , अपणिष्यत । अपणायीत् , अपणिष्ट । यतैङ् प्रयत्ने । यतते । यतेत। यतताम् । अयतत । येते येताते येतिरे। येतिषे येताथे येतिध्वे । येते येतिवहे येतिमहे । यतिषीष्ट । यतिता । यतिष्यते । अयतिष्यत । अयतिष्ट । युतृङ् जुलुङ भासने । योतते । युयुते । अयोतिष्ट । जोतते । जुजुते । अजोतिष्ट । नाथूङ उपतापैश्वर्याशीःषु च । नाथते । नाथेत । नाथताम् । अनाथत । श्रथुङ् शैथिल्ये । अन्यते । प्रथुङ कौटिल्ये । अन्यते । जग्रन्थे । अग्रन्थिष्ट । कत्थि श्लाघायाम् । कत्थते । चकत्थे। अकत्थिष्ट । श्विदुङ् श्वैत्ये । श्विन्दते । शिश्विन्दे । अश्विन्दिष्ट । वदुङ् स्तुत्यभिवादनयोः । वन्दते । ववन्दे । अवन्दिष्ट । भदुङ् सुखकल्याणयोः । भन्दते । भन्दे । अभन्दिष्ट । स्पदुङ् किञ्चिच्चलने । स्पन्दते । पस्पन्दे । अस्पन्दिष्ट । क्लिदुङ् परिदेवने । मुदि हर्षे । मोदते । मुमुदे । अमोदिष्ट। ददि दाने। ददते। ददेत । ददताम् । अददत । दददे । उदिषीष्ट । ददिता । ददिष्यते । अददिष्यत । अददिष्ट । हदि पुरीषोत्सर्गे। हदते। हदेत । हदताम् । अहदत । जहदे । हत्सीष्ट । हत्ता । हत्स्यते । अहत्स्यत । अहत्त अहत्साताम् अहत्सत । ध्वदि स्वदिस्वादि आस्वादने । स्वदते । सस्वदे। अस्वदिष्ट। उर्दि मानक्रीडनयोश्च । उर्दते । उदेंत । उर्दताम् । और्दत । उर्दाश्चक्रे ।