SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ असुञ्चिष्ट । पचुङ व्यक्तीकरणे पञ्चते । पपञ्चे । अपञ्चिष्ट । एजुङ भ्रेजुङ भ्रानि दीप्तौ । एजते । एजाञ्चक्रे । एजाम्बभूवे ।। ___ अस्तेः सि हस्त्वेति । ४।३ । ७३ । अस्तेः सः सादौ प्रत्यये परे लुब् भवति, एति परे तु सो हः स्यात् । एजामाहे । एजिषीष्ट । एजिता । एजिष्यते । ऐजिष्यत । ऐजिष्ट । इजुङ् गतौ । इञ्जते । इजाञ्चक्रे । इञ्जाम्बभूवे । इञ्जामाहे । इञ्जिषीष्ट । इञ्जिता । इञ्जिष्यते । ऐञ्जिष्यत । ऐञ्जिष्ट । ऋजि गतिस्थानार्जनोपार्जनेषु । अर्मते । आनृजे। आर्जिष्ट । ऋजुङ भृजैङ् झनने । ऋञ्जते । आनुले । आर्जिष्ट । तिनि क्षमानिशानयोः क्षमायां 'गुप्-तिजः ' इति तितिक्षते चेष्टि चेष्टायाम् । चेष्टते । अचेष्टिष्ट । एठि हेठि विबाधायाम् । एठते । एठाञ्चके । एठाम्बके । एठामाहे । ऐठिष्ट । हेठते । जिहेठे । अहेठिष्ट । मकुछ कठुक खोके । मुठुङ् पलायने । मुण्ठते । मुमुण्ठे। अमुण्ठिष्ट । अतुल पठु गतौ । आसने आनण्ठे। आग्ठिष्ट । पाहते । पपण्डे । अपशिष्ट । हुडुङ पिडङ् संथाले । हिडङ्गतो का हिण्डतः । बिहिण्डे । अहिण्डिष्ट । शडङ् रुजायां च। राण्ड । शशण्डे । अशण्डिष्ट । तडुङ् ताडने । तण्डते । ततण्डे। अलण्डिष्ट । थिणुङ घणु घृणुङ् ग्रहणे । घिण्णते । जिविध अविक्षिणष्ट । पणि व्यवहारस्तुल्योः । 'गुपौधूप-' इत्यादिनाऽऽयप्रत्यय । अनुबन्धस्याशावि परे आयप्रत्ययान्ताभावपक्षे चरितार्यत्याच आयप्रत्यये सति आत्मनेपदं च भवति । फ्णावति । पण्णा
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy