SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ( ६६ ) 1 1 लिष्ट । शलि चलने च । शलते । शेले । अशलिष्ट । कलि शब्दसंख्यानयोः । कलते । चकले । अकलिष्ट । काशृङ् दीप्तौ । काशते । चकाशे । अकाशिष्ट । क्लेशि विबाधने । केशते । चक्लेशे । अक्लेशिष्ट । भाषि व्यक्तायां वाचि । भाषते । बभाषे । 1 अभाषिष्ट । ईषि गतिहिंसादर्शनेषु । ईषते । ईषाञ्चक्रे । ईषाम्बभूवे । ईषामा | ऐषिष्ट । काङ शब्दकुत्सायाम् । कासते । कासाञ्चक्रे । कासाम्बभूवे । कासामहे । अकासिष्ट । भासि भ्रासि टुम्लासृङ दीप्तौ । भ्रासते ' भ्रासम्लास - ' इत्यादिना वा श्ये कृते भ्रास्यते । भ्लासते, भ्लास्यते । रासृङ् णासृङ् शब्दे । रासते । ररासे । अरासिष्ट । नासते । ननासे । अनासिष्ट । णसि कौटिल्ये । नसते । नेसे । अनसिष्ट । भ्यसि भये । भ्यसते । बभ्यसे । अभ्यसिष्ट । आङ् शसुङ् इच्छायाम् । आशंसते । आशशंसे । आशंसिष्ट । ईहि चेष्टायाम् । ईहते । ईहाञ्चक्रे । ईहाम्बभूवे । ईहामहे । ऐहिष्ट । उहि वितर्के । उहते । उहाञ्चक्रे । औहिष्ट । गाहौङ विलोडने । गाहते । जगाहे । गाहिषीष्ट, घाक्षीष्ट । गाहिता, गाढा । गाहिष्यते, घाक्ष्यते । अगाहिष्यत, अघाक्ष्यत । अगाहिष्ट, अगाढ । अगाहिषाताम्, अघाक्षाताम् । अगाहिषत, अघाक्षत। अगाहिष्ठाः, अगाढाः । अगाहिषायाम्, अघाक्षाथाम् । अगाहिड्दुवम्, अगाहिज्वम्, अगाहिध्वम्, अघाग्वम्, अघावम् । अघाक्षि, अगाहिषि । अगाहिष्वहि, अवाक्ष्वहि । अगाहिष्महि, अघाक्ष्महि । ग्लाहौ ग्रहणे । ग्लाहते। दक्षि शैत्र्ये च । दक्षते । ददक्षे । अदक्षिष्ट 1 I 1
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy