SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ गाताध्वे । गाताहे गातास्वहे गातास्महे । गाम्यते गास्येते गास्यन्ते । गास्यसे गास्येथे गास्यध्वे । गास्ये गास्यावहे गास्यामहे । अगास्यत अगास्येताम् अगास्यन्त । अगास्यथाः अगास्येथाम् अगास्यध्वम् । अगास्ये अगास्यावहे अगास्यामहे । अद्यतन्याम्-अगस्त अगासांताम् अंगासत । अगास्थाः अगासाथाम् अगाद्ध्वम् । अगासि अगास्वहि अगास्महि । मिङ् ईषद्धसने । शवि गुणे च स्मयते. स्मयेने, 'स्मयन्ते । स्मयसे स्मयेथे स्मयध्वे । स्मये स्मयावहे स्मयामहे । स्मयेत स्मयेयाताम् स्मयेरन् । स्मयेथाः स्मयेयाथाम् स्मयेध्वम् । स्मयेय स्मयेवहि स्मयेमहि । स्मयताम् स्मयेताम् स्मयन्ताम् । स्मयस्व स्मयेथाम् स्मयध्वम् । स्मयै स्मयावहै स्मयामहै । अस्मयत अस्मयेताम् अस्मयन्त । अस्मयथाः अस्मयेथाम् अस्मयध्वम् । अस्मये अस्मयावहि अस्मयामहि। परोक्षायाम्-सिध्मिये सिष्मियाते सिष्मियिरे । सिध्मियिषे सिध्मियाथे सिष्मिथित्वे, सिष्मियिध्वे । सिध्मिये सिष्मियिवहे सिष्मियिमहे । स्मेषीष्ट स्मेषीयास्ताम् स्मेषीरन् । स्मता स्मेतारौ स्मेतारः । स्मतासे । स्मेष्यते स्मेष्यते स्मेष्यन्ते । अस्मेष्यत अस्मेष्येताम् अस्मेष्यन्त । अद्यतन्याम्-अस्मेष्ट अस्मेषाताम् अस्मेषत । अस्मेष्ठाः अस्मेषाथाम् अस्मेड्ढ्वम् । अस्मेषि अस्मेष्वहि अस्मेष्महि ॥ डीङ् विहायसां गतौ डयते । डयेत । डयताम् । अडयत । डिड्ये. डिड्याते हिड्यिो । डयिषीष्ट । डयिता । इयिष्यते । अडयिष्यत,। अड
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy