SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ सर्या । ३४ । - आभ्यां कर्तवैद्यतन्यामङ्का मवति । असरत् आंसरताम् असरन् । पक्षे असार्षीत असाष्टीम् असार्ष: इत्यादीनि समाणि। इति भ्वादिगणे परस्मैपदं समासम् । समाज . . अयात्मनेपदम् । -- गाङ गतौ ' इडितः कर्तरि ' इत्यात्मनेपदम् । शवि दोष च गाते, गाते। अनतोऽन्तोऽदात्मनेपदे । ४ । २ । ११४। । अनतः परस्यात्मनेपदस्थस्यान्तोऽद् भवति । गाते । गासे गपि गावे । 'इडेत्युसि चातो लुक्' इति गे गावहे गामहे । गेत गेयाताम् गेरन् । गेयाः गेथाथाम् गेध्वम् । गेय मेवहि गेमहि । गाताम् गाताम् गाताम् । गास्व गाथाम् गाध्वम् । गै गावहै गामहै । अगात अगाताम् अगात । अगाथाः अगाथाम् अगाध्वम् । अगे अगावहि अगामहि । जगे जगाते जागिरे । मगिषे जगाथे जगिध्वे । जगे जगिकहे जगिमहे । गासीष्ट गांसीप्रास्ताम् गासीरन् । गासिष्ठाः गासीयास्थाम् गासीध्वम् । गासीय गासीवाहि गासीमहि । गाता मावारी गातारः । गातासे गातासाचे
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy