________________
( १९ )
I
I
1
यिष्ट अडयिषाताम् अडयिषत । उङ कुङ् गुंडू घुंङ डुङ् शब्दे । अवते । अवेत । अक्ताम् । आवत । उवे ऊवाते ऊविरे । ओषीष्ट । ओता। ओप्यते। औष्यत । औष्ट औषाताम् औषत । करते। चुकुवै गवते । जुमुवे । अगोष्ट । घवते । जुघुवे । अष्ट ङवते 1. जुडुवे । अङोष्ट । च्युंङ ज्युंङ जुङ पुंड प्लुंङ् गतौ । च्यवते । च्यवेत । च्यवताम् | अच्यवत । चुच्युवे । च्योषीष्ट । च्योता । च्योष्यते । अच्योष्यत । अच्योष्ट । रुंङ रोषणे । रक्ते । रुरुवे । अरोष्ट । पूङ् पवने । पवते । पवेत । पवताम् । अपवत । पुपुवे 1 पविषीष्ट । पक्ता । पविष्यते । अपविष्यत । अपविष्ट अपविषाताम अपविषत । मूङ् बन्धने । मवते । मवेत । भवताम् । अमवत ! मुमुवे । मविषीष्ट । मविता । मविष्यते । अमविष्यत । अमविष्ट |श्रृङ् अवध्वंसने । धरते । दधे । अधरिष्ट । में प्रतिदाने । मयते । मयेत । मयताम् । अमयत । ममे । अमास्त अमासाताम् अमासत । अमास्थाः अमासाथाम् अमाध्वम् । अमालि अमास्वहि अमास्महि । देङ ङ पालने । दयते । दयेत । यताम् । अदयत । परोक्षायाम्
देर्दिगिः परोक्षायाम् । ४ । १ । ३२ ।
देवातोः परोक्षायां दिगिरादेशो भवति, न च द्विः । दिग्ये दिग्याते दिग्यिरे । दासीष्ट । दाता । दास्यते । अदास्यत । अद्यतन्याम्"