SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ (५४) शिष जवः झष व मप मुध रुष रिष यूष जूष शष चष हिंसायाम् । वृवू संघाते च । भव भर्त्सने । निषू विषू मिषू निषू पृषू वृषू सेचने । मृषू सहने च । उषू श्रिषू श्लिषू पृषू प्लुषू दाहे। ओषति । उवोध । औषीत् । घृणू संघर्षे । हृषू अलीके । घर्षति । जघर्ष । अघर्षीत् । हर्षति । जहर्ष । अहर्षीत् । पुष पुष्टौ । पोपति । पुपोष । अपोषीत् । भूव तसु अलङ्कारे । भूषति । बुभष। अभूषीत् । इति षान्ता धातवः । तसति । ततंस । अतसीत् । लस श्लेषणक्रीडनयोः । लसति । ललास लेसतुः । लेसुः । लेसिथ । मलासीत् । घल्लं अदने । घसति । वसेत् । जघास । " गमहनजनखनघसः स्वरेऽनङि विङति लुक् .........।४।२।४४। . एषामुपान्त्यस्या में स्वरादौ क्ङिति परे लुग् भवति । .." घस्वसः।।२।३। ३६। । . नाम्यादेः परस्य घस्वप्तोः सः षो भवति । जक्षतुः जक्षुः । नवसिथ, जघस्थ । घऱ्यात् । यस्ता घम्तारौ घस्तारः ।। संस्तः सि । ४ । ३ । ९२ । ' धातोः सन्तस्याशिति सादौ प्रत्यये विषयभूते तो भवति । पत्स्यति। अघत्स्यत् । अघसत् अघसताम् अघसन् । अघसः अघसतम् अघसत । अघसम् अघसाव अघसाम । हसे हसने । हसति । महास। अहसीत् । पिस प्रेस वेस गतौ । पेसति । पिपेस पि
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy