SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ( ५३ ) शेत् । दशतु । अदशत् । ददंश । दश्यात् । दंष्टा । दक्ष्यति । अदक्ष्यत् । अदाङ्क्षीत् अदांष्टाम् अदाङ्क्षुः । इति शान्ता मातवः । वृषृ शब्दे । घोषति । जुघोष । अत्रुषत्, अंघोषीत् । षूष प्रसवे । उष रुजायाम् । उपति । उषाश्वकार । उषाम्बभूव । उवामास । ऊष्यात् । उषिता । उषिष्यति । औषिष्यत् । औषीत् । ईष उन्छे । ईषति । ईषेत् । ईषतु । ऐषत् । ईषाकार । ईवाम्बभूव । ईपामास । ऐषीत् । कृषं विलेखने । कर्षति । चकर्ष चकर्षिथ । कृष्यात् । 1 1 सादिषो था । ४ । ४ । ११२ । स्पृशमृशक्षतृपदृपां सृपश्च स्वरात् परो जुडादौ प्रत्यये परे अदन्तो वा भवति, न तु किति । क्रष्टा पक्षे कष्ट । क्रक्ष्यति पक्षे कर्क्ष्यति । अक्रक्ष्यत् अकर्क्ष्यत् । स्पृशमृशकृपतृपदृपो वा । ३ । ४ । ५४ । एभ्यो धातुभ्योऽद्यतन्यां सिज् वा भवति । अकाक्षत् अका टम् अकाक्षुः । अकाक्षः अकार्ष्टम् अकार्ष्ट । अकार्तम् अका अकाम । अकारागमे अकाक्षीत् । सिजोऽभावे 1 . इशिटो नाम्युपान्त्या ददृशोऽनिटः सक् । ३ । ४ । ५१ ॥ हकारान्ताद् दृशिभिन्नात् शिडन्ताद् नाम्युपान्त्यादनिटोऽबतन्यां स भवति । अनुक्षत् अनुक्षताम् अनुक्षन् । अफृक्षः अनुक्षतम् अक्षत । अकृक्षम् अकृशाष अनुक्षाम । कु
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy