SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ . (६०) बन्धने । मव्यति । ममव्य । अमव्यीत् । सूर्यु ईर्ष्या ईj ईष्या ाः । सूर्यति । सुसूर्य । असूम॑त् असूयिष्टाम् असूक्ष्यिषुः । ईय॑ति । ईर्ष्याञ्चकार । ईर्ष्याम्बभूव । ईामास । ईर्ष्यात् । ईक्ष्यिता । ईयिष्यति । ऐयिष्यत् । ऐयीत् । ईर्ण्यति ईर्ष्याञ्चकार । ईर्ष्याम्बभूव । ईर्ष्यामास । ऐसँत् । शुच्यै चुच्यै अभिषवे । शुच्यति । शुशुच्य । शुच्य्यात् । अशुच्यीत् । चुच्यति । चुचुच्य । चुच्य्यात् । अचुच्यीत् । इति यान्ता धातवः । त्सर छद्मगतौ । त्सरति । त्सरेत् । त्सरतु । अत्सरत् । तत्सार । अत्सारीत् । कमर हुच्छेने । क्मरति । चक्मार । अक्मरीत् । अभ्र वभ्र मध्र गतौ । चर भक्षणे च । धोर गतिचातुर्ये । खोर प्रतिघाते । धोरति । दुधोर । अधोरीत् । खोरति । चुखोर । अखोरीत् । इति रान्ता धातवः । दल त्रिफला विशरणे । दलति । ददाल देलतुः देलुः । देलियं । अदालीत् , अदलीत् । फलति । फलेत् । पंफाल फेलतुः फेलुः । अफालीत् , अफलीत् । मील श्मील स्मील क्ष्मील निमेषणे ।,मीलति । मिमील । अमीलीत् । एवं श्मीलादीनाम् । पील प्रतिष्टम्भे । पीलति । पिपील । अपीलीत् । णील वरणे । नीलति । निनील । अनीलीत् । शील समाधौ । शीलति । शिशील । अशीलीत् । कील बन्धे । कीलति । अकीलीत् । कूल आवरणे । कूलति । चुकूल । अकूलीत् । शूल रुजायाम् । शूलति । शुशूल । अशूलीत् । तूल : निष्कर्षे । तूलति । तुतूल। अतूलीत् । पूल संघाते । मूल प्रतिष्ठायाम् । फल
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy