SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ येमिथ । यम्यात् । यन्ता । यस्यति । अयंस्यत् । अयंसीत् अयं: सिष्टाम् अयंसिषुः । अयंतीः अयंसिष्टम् अयंसिष्ट । अयंसिषम् अयंसिष्व अयंसिष्म । स्यमू शब्दे । स्यमति । णमं प्रह्वत्वे । नमति । नमेत् । नमतु । अनमत् । ननाम नेमतुः नेमुः। नेमिथ । नम्यात् । नस्यति । अनस्यत् । अनंसीत् अनंसिष्टाम् अनं: सिषुः । अनंसीः अनंसिष्टम् अनंसिष्ट । अनंसिषम् अनंसिष्व अनंसिष्म । वम ष्टम वैक्लव्ये । समति । ससाम सेमतुः सेमुः । असामीत् । स्तमति । स्तमेत् । स्तमतु। अस्तमत् । कस्ताम तस्तमातुः तस्तमुः । अस्तामीत् । अम शन्द्रभक्त्योः । अमति । अमेत् । अमतु । अम्मत् । आम आपतुः आमुः। आमीत् । अम द्रम हम्म मीमृ यम्लं गतौ । द्रमति । दद्रस्म । अद्रमीत् । हम्मति । जहम्म । अहामीत् । मीमति । मिथीम। अपीमीत् । 'गमित्रद्यमः छः ' गञ्चति । गच्छेत् । सच्चनु । गमोऽनात्मने । ४।४।१। । ... समः प्राय स्वासितः सादेशिड् भवति, म. स्वात्मने। गमिष्याति । अगाविष्यत् । अयसला-आपत् अवमा अपमन् । भालः अमातम, अमाव । अमाम् अमान अम्माम। इति मान्सा चालवः । हार्य साम्तो हबसि । महाय। अहयीत् । हर्यति । अहर्य। अहीत् । मन
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy