________________
((४८)
धातवः । चमू छमू जमू झमू जिमू अदने । चमति । चमेत् । चमतु । अचमत् । चचाम, चेमतुः, चेमुः । अचामीत् । अत्रमीत्, आङ्पूबत्त ' ष्ठिवुक्कम्वाचमः ' आचामति । आचामेत् । आचामतुः । छमति । चछाम चच्छमतुः । अछामीत्, अच्छमीत् । जमति । 1 जजाम । झमति । जझाम । अझामीत्, अझमीत् । जेमति । जेमेत् । जेमतु । अजेमत् । जिजेम जिजिमतुः । अजेमीत् । मिता । क्रमू पादविक्षेपे ।
1
I
असभ्लास भ्रमक्रमक पत्रसित्रु टिलपियसि संयसेर्वा । ३।४ । ७३ ।
एभ्यः कर्तरि शिति श्यो वा भवति ।
क्रमो दीर्घः परस्मै । ४ । २ । १०९ ।
मेः परस्मैपदनिमित्ते शिति परे दीर्घो भवति । क्राम्यति । क्राम्येत् । क्राम्यतु । अक्राम्यत् । श्याभावे क्रामति । क्रामेत् । कामतु । अक्रामत् । चक्राम । क्रम्यात् । क्रमिता । क्रमिष्यति । अक्रमिष्यत् । ' न श्विजागृ-' इत्यादिना वृद्धिनिषेधे अक्रमीत् । यमूं उपरमे—
गमिपद्यमश्छः । ४ । २ । १०६ ।
- एषामत्यादौ शिति परे छो अवति । षष्ठ्न्याऽन्यान्य' यच्छति । यच्छेत् । यच्छतु । अयच्छत् । ययाम, येमतुः, ध्येयः ।