________________
निष्पत्तौ । फुल्ल विकसने । फुल्लति वनं विकसतीत्यर्थः । चुल्ल हावकरणे । चिल्ल शैथिल्ये च । पेल फेल शेल पेल सेल वेल सल तिल तिल्ल पल्ल वेल्ल गतौ । केल क्वेल खेल वेल चेल. स्खल चलने । स्खलति । चस्खाल । अस्खालीत् । एवं खल संचये च । श्वल श्वल्ल आशुगतौ । गल अदने इति लान्ता भातवः । पूर्व पर्व मर्व पूरणे । पूर्वति । पुपूर्व । अपूर्वीत् । पर्वति । पपर्व । अपर्वीत् । मर्वति। ममर्व । अमर्वीत् । गर्व अभिनिवेशे। गर्वति । जगर्व । अगर्वीत् । ष्ठिवू लिवू निरसने
ष्ठिवूलम्बाचमः । ४।२।११० । - एषां त्यादिभिन्ने शिति परे दी? भवति । ष्ठीवति । ष्ठीवेत् । ष्ठीवतु । अष्ठीवत् ।
तिर्वा ष्ठिरः । ४।१।४३। . ठिवो द्वित्वे सति पूर्वस्य ति इत्यादेशो, वा भवति । तिष्ठेव 'तिष्ठिक्तुः तिष्ठिवुः । तिष्ठेविथ । पक्षे टिष्ठेव टिष्ठिवतुः टिष्ठिवुः । टिष्ठेविथ । 'भ्वादेर्नामिनो दी? य॑िञ्जने, 'ठीव्यात् । ठेविता । ठेविष्यति। अष्ठेविष्यत् । अष्ठेवीत् । क्षेवति । चिक्षेव। अक्षेवीत् । जीव प्राणधारणे । जीवति । जिजीव । अजीवीत् । पीव.मीव तीव 'नीव स्थौल्ये । पीवति । पीवेत् । अपीवीत्। मीवति तीवति । नीवति । पिवु मिवु निवु सेचने। पिन्वति । पिपिन्व। अपिन्वीत्। हिवु दिवु जिवु प्रीणने । हिन्वति । निहिन्व। अहिन्वीत ।