SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ गोमयाञ्चकार ।। मोपामाम्बभूव । गोपायामास । जुगोप है जुगुपतुः, जुगुपुः । अतः । ४ । ३ ।।८२ । अदन्ताद् धातोर्विहितेऽशिति प्रत्यये परे धातोरकारस्य कुन् भवतिः । गोपाय्यात्, गुप्यात् । गोपायिता । औदित्त्वादिविकल्पः गोपिता, गोप्ता । गोपायिष्यति, गोपिष्यति, गोप्स्यति । अगोपायिष्यत् , अगोपिष्यत् , अगोप्स्यत् । अगोपायीत् अगोपायिष्टाम्, अगोपायिषुः । अगोपीत्, अगोपिष्टाम् , अगोपिषुः । अगौप्सीत् , अमौप्ताम् , अगौप्सुः । अगौप्सीः, अगौप्तम् , • अगौप्त । अगोप्सम् , अगौपव, अगौप्स्म । तपं धूप संतापे । तपति । तपेत् । तपतु । अतपत् । तताप, तेपतुः, तेपुः । तेपिथ, । तप्यात् । तप्ता । तप्स्यति । अतप्स्यत् । अताप्सीत् , अताप्ताम् ,, अतासुः । असाप्सीः । धूपायति । धूपायेत् । धूपायतु । अधूपायत् । धूपायाश्चकार । धूपायाम्बभूव । धूपायामास धूम्यात् । धूपायिता, धूपिता । धूपायिष्यति, धूपिष्यति । अधूपायिष्यत् , अधूपिष्यत् । अधूपायीत्, अधूपीत् । रप लप जल्प व्यक्तवचने । रपति । रपेत् । ररोप, रेपतुः, रेपुः । रेपिथ। अरापीत्, अरपीत् । लपति । ललाप, देपतुः, लेप्पुः । लेपिथ । अलापीत्, अलपीत् । जलाति । सोत् । जलातु । - अजल्पत् । जनता, जबलपतुः, जजलपुः । अल्पीत् । जप मानसे च। जपति । जलाप, जेपतुः,
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy