SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ( ४४ - ) 1 1 असेधीत् । षिधौ शास्त्रमाल्ययोः । सेवति । सेधेत् । सेतु । असेधत् । सिषेध । सिध्यात् । सेविता । सेधिष्यति । असेधिष्यत् । असेषीत् । पक्षे सेवा । सेत्स्यति । असेत्स्यत् । असैत्सीत्; औदित्करणाद विकल्पेनेड् । शुन्ध शुद्धौ । शुन्धति । शुशुन्ध । शुध्यात् । शुन्विता । शुन्धिष्यति । अशुन्धिष्यत् । अशुलधीत् । " इति धान्ता धातवः । स्तन धन ध्वन चन स्वन वन शब्दे । स्तनति । स्तनेत् । स्तनतुः । अस्तनत् । तस्तान । अस्तामीत् अस्तनीत् । वनति । दधान । अधानीत्, अधनीत् । ध्वनति । दध्वान । अध्वानीत् अध्वनीत् । चनति । चचान, चेनतु, चेनुः । अचानीत् अचनीत् । स्वनति । सस्वान । चनति । ववान, चवनंतु, ववनुः । वन्यात्। अवानीत्, अवनीत् । वन षन सम्भक्तौ । सनति । ससान, सेनतुः, सेनुः । असानीत्, असनीत् । कनै दीप्तिकान्तिगतिषु । कनति । चकान। अकानीत्, अकनीत् । इति नान्ताः । गुपौ रक्षणे 1 . गुपौधूप विच्छिपणिपनेयः । ३ । ४ । १ । एभ्यो धातुभ्यः स्वार्थे आयः प्रत्ययो भवति । गोपायति । गोपायेत् । गोपायतु । अगोपायत् । 1 अशवि ते वा । ३ । ४।४। गुंपादिभ्यस्ते आयादयः प्रत्यया अशवि वा भवन्ति ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy