________________
lililili
(४३) हिंसायाम् । कर्द कुत्सिते शब्दे । खर्द दशने । अदु बन्धन अन्दति । अन्देत् । अन्दतु । आन्दत् आनन्द । अन्धात् । अन्दिता । अन्दिष्यति। आन्दिष्यत् । आन्दीत । इदु परमैश्वयें। इन्दति । इन्देत् । इन्दतु । ऐन्दत् । इन्दाञ्चकार । इन्दाम्बभूव । इन्दामास । इन्द्यात् । ऐन्दीत् । बिदु अवयवे । बिन्दति । बिन्देत् । बिबिन्द । अबिन्दीत् । णिदु कुत्सायाम् । निन्दति । प्रणिन्दति । निनिन्द । अनिन्दीत् । टुनदु समृद्धौ । नन्दति । नन्देत् । नन्दतु । अनन्दत् । ननन्द । अनन्दीद् । चदु दीप्त्यालादनयोः । चन्दति । चचन्द। चन्द्यात् अचन्दीत् । त्रदु चेष्टायाम् । कदु ऋदु क्लदु रोदनाह्वानयोः। कन्दति। चकन्द । कन्द्यात् । अकन्दीत् । क्रन्दति । चक्रन्द । अक्रन्दीत् । क्लन्दति । चक्लन्द । अक्लन्दीत् । क्लिदु परिदेवने । क्लिन्दति । क्लिन्देत् । क्लिन्दतु । अक्लिन्दत् । चिक्लिन्द । अक्लिन्दीत् । स्कन्दं गतिशोषणयोः । स्कन्दति। स्कन्देत् । स्कन्दतु । अस्कन्दत् । चस्कन्द। स्कद्यात् । स्कन्ता । स्कन्त्स्यति । अस्कन्त्स्यत् । अस्कान्त्सीत्, अस्कान्ताम् , अस्कान्त्सुः । अस्कान्त्सीः, अस्कान्तम् , अस्कान्त । अस्कान्त्सम्, अस्कान्त्स्व, अस्कान्त्स्म । अङि पक्षे अस्कन्दत्, अस्कन्दताम्, अस्कन्दन् । अस्कन्दः, अस्कन्दतम् , अस्कन्दत । अस्कन्दम् , अस्कन्दाव, अस्कन्दाम । इति दान्ता 'धातवः । पिधू गत्याम् । सेधति । सेधेत् । सेधतु। असेधत् । सिषेध । सिध्यात् । सेधिता । सेधिष्यति । असिध्यात्